logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीदेवेन्द्रकृत श्रीमत् सोमसुन्दर स्तुतिः - Halasya Stuti Devendra Kruta Somasundara Stuti

हालास्य स्तुति 

 एकं ब्रह्माद्वितीयं च परिपूर्णं परात्परम्।
इति यो गीयते वेदैः तं वन्दे सोमसुन्दरम्॥ १ ॥

ज्ञातृ-ज्ञान-ज्ञेयरूपं विश्वं व्याप्य व्यवस्थितम्। 
स्वयं सर्वैरदृश्यो यः तं वन्दे सोमसुन्दरम्॥ २ ॥

अश्वमेधादियज्ञैश्च यस्समाराध्यते द्विजैः। 
ददाति च फलं तेषां तं वन्दे सोमसुन्दरम्॥ ४ ॥

यं विदित्वा बुधास्सर्वे कर्म-बन्ध-विवर्जिताः। 
लभन्ते परमां मुक्तिं तं वन्दे सोमसुन्दरम्॥ ५ ॥

देवदेवं यमाराध्य मृकण्डुतनयो मुनिः। 
नित्यत्वमगमत्सद्यः तं वन्दे सोमसुन्दरम्॥ ६ ॥

निज-नेत्राम्बुज-कृत-पूजया परितोष्य यम्। 
श्रीपतिर्लभते चक्रं तं वन्दे सोमसुन्दरम्॥ ७ ॥

येन सृष्टं जगत्सर्वं रक्षितं संहृतं क्रमात्। 
सत्यं विज्ञानमानन्दं तं वन्दे सोमसुन्दरम्॥ ८ ॥

यस्मै वेदाश्च चत्वारो नमस्यन्ति वपुर्धराः। 
ईशानं सर्वविद्यानां तं वन्दे सोमसुन्दरम्॥ ९ ॥

यस्मात्परं चापरं च किञ्चिद्वस्तु न विद्यते।
ईश्वरं सर्वभूतानां तं वन्दे सोमसुन्दरम्॥ १० ॥

यस्य प्रणाममात्रेण सन्ति सर्वाश्च सम्पदः। 
सर्वसिद्धिप्रदं शम्भुं तं वन्दे सोमसुन्दरम्॥ ११ ॥

यस्य दर्शन मात्रेण ब्रह्महत्यादि पातकम्। 
अवश्यं नश्यति क्षिप्रं तं वन्दे सोमसुन्दरम्॥ १२ ॥

उत्तमाङ्गं च चरणं विधिना विष्णुनाऽपि च। 
न दृश्यते यस्य यत्नात् तं वन्दे सोमसुन्दरम्॥ १३ ॥

त्वया नीपारण्यनाथ त्वदन्यान्
 समानाहुर्दैवतान् पापिनस्ते। 
तदा शम्भो त्वत्समं दैवतं स्याद्-
 यदा योगो वाजिनो रासभस्य॥ १४ ॥

अणोरणुस्त्वं महतो महांस्त्वं 
 सर्वात्मभावात्परिपूर्ण एकः। 
त्वयैव शम्भो महिमा त्वदीयो  
 विज्ञायते वक्तुमिमं क्षम: कः॥ १५ ॥

(इति स्तुत्वा महादेवं भक्त्या परवशो वृषा। 
दण्डवत्सन्निधौ तस्य प्रणमाम महीतले॥ १६)
 

Related Content

Sundaramurthy Swamigal - Thevaram - Thiruchchorruththurai

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

विश्वनाथाष्टकम - vishvanathashtakam

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram