logo

|

Home >

Scripture >

scripture >

Sanskrit

पञ्चदेवता स्तोत्रम् - Panchadevata Stotram

Panchadevata Stotram


गणेशविष्णुसूर्येशदुर्गाख्यं देवपञ्चकम् ॥ 
वन्दे विशुद्धमनसा जनसायुज्यदायकम् ॥१॥ 

 

एकरूपान् भिन्नमूर्तीन् पञ्चदेवान्नमस्कृतान् ॥ 
वन्दे विशुद्धभावेनेशाम्बेनैकरदाच्युतान् ॥२॥ 

 

कल्याणदायिनो देवान्नमस्कार्यान्महौजसः ॥ 
विष्णुशम्भुशिवासूर्यगणेशाख्यान्नमाम्यहम् ॥३॥ 

 

एकात्मनो भिन्नरूपान् लोकरक्षणतत्परान् ॥ 
शिवविष्णुशिवासूर्यहेरम्बान् प्रणमाम्यहम् ॥४॥ 

 

दिव्यरूपानेकरूपान्नानारूपान्नमस्कृतान् ॥ 
शिवाशङ्करहेरम्बविष्णुसूर्यान्नमाम्यहम् ॥५॥ 

 

नित्यानानन्दसन्दोहदायिनो दीनपालकान् ॥ 
शिवाच्युतगणेशेन दुर्गाख्यान् नौम्यहं सुरान् ॥६॥ 

 

कमनीयतनून्देवान् सेवावश्यान् कृपावतः ॥ 
शङ्करेण शिवाविष्णुगणेशाख्यान्नमाम्यहम् ॥७॥ 

 

सूर्यविष्णुशिवाशंभुविघ्नराजाभिधान्सुरान् ॥ 
एकरूपान् सदा वन्दे सुखसन्दोहसिद्धये ॥८॥ 

 

हरौ हरे तीक्ष्णकरे गणेशे शक्तौ न भेदो जगदादिहेतुषु ॥
अधः पतन्त्येषु भिदां दधाना भाषान्त एवंयतयोऽच्युताश्रमाः ॥९॥ 

 

इति श्रीमदच्युताश्रमविरचितं पञ्चदेवतास्तोत्रं संपूर्णम् ॥

Related Content