logo

|

Home >

Scripture >

scripture >

Sanskrit

शिवस्तवराजः - Shivastavarajah

Shivastavarajah


सूत उवाच ॥ 

एकदा नारदो योगी परानुग्रहतत्परः ।
विमत्सरो वीतरागो ब्रह्मलोकमुपाययौ ॥१॥ 

तत्र दृष्ट्वा समासीनं विधातारं जगत्पतिम् ।
प्रणम्य शिरसा भूमौ कृताञ्जलिरभाषत ॥२॥ 

नारद उवाच ॥ 

ब्रह्मञ्जगत्पते तात नतोऽस्मि त्वत्पदाम्बुजम् ।
कृपया परया देव यत्पृच्छामि तदुच्यताम् ॥३॥ 

श्रुतिशास्त्रपुराणानि त्वदास्यात्संश्रुतानि च ।
तथापि मन्मनो याति सन्देहं मोहकारणम् ॥४॥ 

सर्वमन्त्राधिको मन्त्रः सदा जाप्यः क उच्यते ।
सर्वध्यानादिकं ध्यानं सदा ध्येयमिहास्ति किम् ॥५॥ 

वेदोपनिषदां सारमायुःश्रीजयवर्धनम् ।
मुक्तिकाङ्क्षापरैर्नित्यं कः स्तवः पठ्यते बुधैः ॥ ६॥ 

इमं मत्संशयं तात त्वं भेत्तासि न कश्चन ।
ब्रुहि कारुण्यभावेन मह्यं शुश्रूषवे हि तम् ॥७॥ 

श्रुत्वाऽङ्गजवचो वेधा हृदि हर्षमुपागतः ।
देवदेवं शिवाकान्तं नत्वा चाह मुनीश्वरम् ॥८॥ 

ब्रह्मोवाच ॥ 

साधु पृष्टं महाप्राज्ञ लोकानुग्रह तत्पर ।
सत्सर्वं ते प्रवक्ष्यामि गोपनीयं प्रयत्नतः ॥९॥

प्रणवं  पूर्वमुव्च्चार्य नमःशब्दं समुच्चरेत् ।
सचतुर्थ्यैकवचनं शिवं चैव समुच्चरेत् ॥१०॥ 

एष शैवो महामन्त्रः षड्वर्णाख्यो विमुक्तिदः ।
सर्वमन्त्राधिकः प्रोक्तः शिवेन ज्ञानरूपिणा ॥११॥ 

अनेन मन्त्रराजेन नाशयितुं न शक्यते ।
तच्च पापं न पश्यामि मार्गमाणोऽपि सर्वदा ॥१२॥

अयं संसारदावाग्निर्मोहसागरवाडवः ।
तस्मात्प्रयत्नतः पुत्र मन्त्रो ग्राह्यो मुमुक्षुभिः ॥१३॥ 

मातृपुत्रादिहा योऽपि वेदधर्मविवर्जितः ।
सकृदुच्चरणादस्य सायुज्यमुक्तिमाप्नुयात् ॥१४॥ 

किं पुनर्वक्ष्यते पुत्र स्वाचारपरिनिष्ठितः ।
सर्वमन्त्रान्विसृज्य त्वमिमं मन्त्रं सदा जप॥१५॥ 

ध्यानं तेऽहं प्रवक्ष्यामि ज्ञात्वा यन्मुच्यतेऽचिरात् ।
वेदोपनिषदुक्तं च योगगम्यं सनातनम् ॥१६॥ 

इन्द्रियाणि नियम्यादौ यतवाग्यतमानसः ।
स्वस्तिकाद्यासनयुतो हृदि ध्यानं समारभेत् ॥१७॥ 

नाभिनालं हृदिस्थं च पङ्कजं परिकल्पयेत् ।
रक्तवर्णमष्टदळं चन्द्रसूर्यादिशोभितम् ॥१८॥ 

समन्तात्कल्पवृक्षेण वेष्टितं कान्तिमत्सदा ।
तन्मध्ये शङ्करं ध्यायेद्देवदेवं जगद्गुरुम् ॥१९॥ 

कर्पूरसदृशं चन्द्रशेखरं शूलपाणिनम् ।
त्रिलोचनं महादेवं द्विभुजं भस्मभूषितम् ॥२०॥ 

परार्धभूषणयुतं क्वणन्नूपुरमण्डितम् ।
सरत्नमेखलाबद्धकटिवस्त्रं सकुण्डलम् ॥२१॥ 

नीलकण्ठं जटावन्तं सकिरीटं सुशोभितम् ।
ग्रैवेयादिप्रबन्धाढ्यं पार्वतीसहितं पुरम् ॥२२॥ 

कृपालुं जगदाधारं स्कन्दादिपरिवेष्टितम् 
इन्द्रेण पूजितं यक्षराजेन व्यजितं विभुम् ॥२३॥ 

प्रेतराजस्तुतं नीरनाथेन नामितं मुहुः ।
ब्रह्मणा गीयमानं च विष्णुवन्द्यं मुनिस्तुतम् ॥२४॥ 

ध्यानमेतन्मया ख्यातं सूत वेदान्तशेखरम् ।
सर्वपापक्षयकरं जयसंपत्तिवर्धनम् ॥२५॥ 

अनेन सदृशं तात नास्ति संसारतारकम् ।
सर्वध्यानादिकं ध्यानं गोपनीयं सुत त्वया॥ २६॥

कायवाङ्मानसोत्थं यत्पापमन्यच्च विद्यते ।
तत्सर्वे नाशमायाति ध्यानात्सत्यं वचो मम ॥२७॥ 

वेदशास्त्रपुराणानि सेतिहासानि यानि च ।
ध्यानस्य तानि सर्वाणि कलां नार्हन्ति षोडशीम् ॥२८॥ 

प्रेम्णा कुरु महाभाग ध्यानमेतद्विमुक्तिदम् ।
अथ ते वच्म्यहं योगिन् स्तवं सर्वोत्तमं च यत् ॥२९॥ 

ब्रह्मास्यैव ऋषिः प्रोक्तोऽनुष्टुप् छ्न्दः प्रकीर्तितम् ।
शिवो व दैवतं प्रोक्तं बीजं मृत्युञ्जयं मतम् ॥३०॥ 

कीलकं नीलकण्ठश्च शक्तिः प्रोक्ता हरस्तथा ।
नियोगः सर्वशिद्ध्यर्थं मुक्तिकामाय वै मतः ॥३१॥ 

शिरस्यास्ये हृदि पदे कट्यां बाह्वोस्तु व्यापके ।
ऋष्यादीनि क्रमाद्युञ्जेत्साङ्गुष्ठाङ्गुलिभिः सुत ॥३२॥ 

मन्त्रन्यासं ततः कुर्याच्छृणु चैकाग्रमानसः ।
षडक्षराणि युञ्जीयादङ्गुष्ठाद्यङ्गुलीषु च ॥३३॥ 

हृदये च शिरस्येव शिखायां कवचे यथा ।
नेत्रत्रये तथाऽस्त्रे च वर्णा ह्येवं च षट् क्रमात् ॥३४॥ 

नमः स्वाहा वषट् हुं च सवौषट् फट्क्रमो वदेत् ।
मन्त्रन्यासमिमं कृत्वा स्तवन्यासं समाचरेत् ॥३५॥ 

शिवं मृडं पशुपतिं शङ्करं चन्द्रशेखरम् ।
भवं चैव क्रमादेवमङ्गुष्ठादिहृदादिषु ॥३६॥ 

सर्वन्यासान्प्रयुञ्जीत चतुर्थीसहितान्सुत ।
नमोयुतान्नमश्चैव शिरसादिषु वर्जयेत् ॥३७॥ 

शिवं सर्वात्मकं सर्वपतिं सर्वजनप्रियम् ।
सर्वदुःखहरं चैव मोहनं गिरिशं भजे ॥३८॥ 

कामघ्नं कामदं कान्तं कालमृत्युनिवर्तकम् ।
कलावन्तं कलाधीशं वन्देऽहं गिरिजापतिम् ॥३९॥ 

परेशं परमं देवं परंब्रह्म परात्परम् ।
परपीडाहरं नित्यं प्रणमामि वृषध्वजम् ॥४०॥  

लोकेशं लोकवन्द्यं च लोककर्तारमीश्वरम् ।
लोकपालं हरं वन्दे धीरं शशिविभूषणम् ॥४१॥ 

शिवापतिं गिरिपतिं सर्वदेवपतिं विभुम् ।
प्रमथाधिपतिं सूक्ष्मं नौम्यहं शिखिलोचनम् ॥४२॥ 

भूतेशं भूतनाथं च भूतप्रेतविनाशनम् ।
भूधरं भूपतिं शान्तं शूलपाणिमहं भजे ॥४३॥ 

कैलासवासिनं रौद्रं फणिराजविभूषणम् ।
फणिबद्धजटाजूटं प्रणमामि सदाशिवम् ॥४४॥

नीलकण्ठं दशभुजं त्र्यक्षं धूम्रविलोचनम् ।
दिगंबरं दिशाधीशं नमामि विषभूषणम् ॥४५॥ 

मुक्तीशं मुक्तिदं मुक्तं मुक्तगम्यं सनातनम् ।
सत्पतिं निर्मलं शंभुं नतोऽस्मि सकलार्थदम् ॥४६॥ 

विश्वेशं विश्वनाथं च विश्वपालनतत्परम् ।
विश्वमूर्तिं विश्वहरं प्रणमामि जटाधरम् ॥४७॥ 

गङ्गाधरं कपालाक्षं पञ्चवक्त्रं त्रिलोचनम् ।
विद्युत्कोटिप्रतीकाशं वन्देऽहं पार्वतीपतिम् ॥४८॥ 

स्फटिकाभं जनार्तिघ्नं देवदेवमुमापतिम् ॥
त्रिपुरारिं त्रिलोकेशं नतोऽस्मि भवतारकम् ॥४९॥ 

अव्यक्तमक्षरं दान्तं मोहसागरतारकम् ।
स्तुतिप्रियं भक्तिगम्यं सदा वन्दे हरिप्रियम् ॥५०॥

अमलं निर्मलं नाथमपमृत्युभयापहम् 
भीमयुद्धकरं भीमवरदं तं नतोऽस्म्यहम् ॥५१॥ 

हरिचक्रप्रदं योगिध्येयमूर्तिं सुमङ्गळम् ।
गजचर्माम्बरधरं प्रणमामि विभूतिदम् ॥ ५२॥ 

आनन्दकारिणं सौम्यं सुन्दरं भुवनेश्वरम् ।
काशिप्रियं काशिराजं वरदं प्रणतोऽस्म्यहम् ॥५३॥ 

श्मशानवासिनं भव्यं ग्रहपीडाविनाशनम् ।
महान्तं प्रणवं योगं भजेऽहं दीनरक्षकम् ॥५४॥ 

ज्योतिर्मयं ज्योतिरूपं जितक्रोधं तपस्विनम् ।
अनन्तं स्वर्गदं स्वर्गपालं वन्दे निरञ्जनम् ॥५५॥ 

वेदवेद्यं पापहरं गुप्तनाथमतीन्द्रियम्।
सत्यात्मकं सत्यहरं निरीहं तं नतोऽस्म्यहम् ॥५६॥ 

द्वीपिचर्मोत्तरीयं च शवमूर्धाविभूषणम् ।
अस्थिमालं श्वेतवर्णं नमामि चन्द्रशेखरम् ॥५७॥ 

शूलिनं सर्वभूतस्थं भक्तोद्धरणसंस्थितम् ।
लिङ्गमूर्तिं सिद्धसेव्यं सिद्धसिद्धिप्रदायकम् ॥५८॥ 

अनादिनिधनाख्यं तं रामसेव्यं जयप्रदम् ।
योधादिं यज्ञभोक्तारं वन्दे नित्यं परावरम् ॥५९॥ 

अचिन्त्यमचलं विष्णुं महाभागवतोत्तमम् ।
परघ्नं परवेद्यं च वन्दे वैकुण्ठनायकम् ॥६०॥ 

आनन्दं निर्भयं भक्तवाञ्छितार्थप्रदायकम् ।
भवानीपतिमाचार्यं वन्देऽहं नन्दिकेश्वरम् ॥६१॥ 

सोमप्रियं सोमनाथं यक्षराजनिषेवितम् ।
सर्वाधारं सुविस्तारं प्रणमामि विभूतिदम् ॥६२॥ 

अनन्तनामानमनन्तरूपमनादिमध्यान्तमनादिसत्त्वम् ।
चिद्रूपमेकं भवनागसिंहं भजामि नित्यं भुवनाधिनाथम् ॥६३॥ 

वेदोपगीतं विधुशेखरं च सुरारिनाथार्चितपादपद्मम् ।
कर्पूरगौरं भुजगेन्द्रहारं जानामि तत्त्वं शिवमेव नान्यम् ॥६४॥ 

गणाधिनाथं शितिकण्ठमाद्यं तेजस्विनं सर्वमनोभिरामम् ।
सर्वज्ञमीशं जगदात्मकं च पञ्चाननं नित्यमहं नमामि ॥६५॥ 

विश्वसृजं नृत्यकरं प्रियं तं विश्वात्मकं विश्वविधूतपापम् ।
मृत्युञ्जयं भालवोलोचनं च चेतः सदा चिन्तय देवदेवम् ॥६६॥ 

कपालिनं सर्पकॄतावतंसं मनोवचोगोचरमम्बुजाक्षम् ।
क्षमाम्बुधिं दीनदयाकरं तं नमामि नित्यं भवरोगवैद्यम् ॥६७॥ 

सर्वान्तरस्थं जगदादिहेतुं कालज्ञमात्मानमनन्तपादम् ।
अनन्तबाहूदरमस्तकाक्षं ललाटनेत्रं भज चन्द्रमौलिम् ॥६८॥ 

सर्वप्रदं भक्तसुखावहं च पुष्पायुधादिप्रणतिप्रियं च ।
त्रिलोकनाथं ऋणबन्धनाशं भजस्व नित्यं प्रणतार्तिनाशम् ॥६९॥ 

आनन्दमूर्तिं सुखकल्पवृक्षं कुमारनाथं विधृतप्रपञ्चम् ।
यज्ञादिनाथं परमप्रकाशं नमामि विश्वंभरमीशितारम् ॥७०॥ 

इत्येवं स्तवमाख्यातं शिवस्य परमात्मनः ।
पापक्षयकरं पुत्र सायुज्यमुक्तिदायकम् ॥७१॥

सर्वरोगहरं मोक्षप्रदं सिद्धिप्रदायकम् ।
माङ्गल्यं भुक्तिमुक्त्यादिसाधनं जयवर्धनम् ॥७२॥ 

सर्वस्तवोत्तमं विद्धि सर्ववेदान्तशेखरम् ।
पठस्वानुदिनं तात प्रेम्णा भक्त्या विशुद्धिकृत् ॥७३॥ 

गोहा स्त्रीबालविप्रादिहन्तान्यत्पापकृत्तथा ।
विश्वासघातचारी च खाद्यपेयादिदूषकः ॥७४॥ 

कोटिजन्मार्जितैः पापैरसङ्ख्यातैश्च वेष्टितः 
अष्टोत्तरशतात्पाठात् शुद्धो भवति निश्चितम् ॥७५॥

महारोगयुतो वापि मृत्युग्रहयुतस्तथा ।
त्रिंशत्तदस्य पठनात्सर्वदुःखं विनश्यति ॥७६॥ 

राजवश्ये सहस्रं तु स्त्रीवश्ये च तदर्धकम् ।
मित्रवश्ये पञ्चशतं पाठं कुर्यात्समाहितः ॥७७॥ 

लक्षपाठाद्भवेच्चैव शिव एव न संशयः।
बहुना किमिहोक्तेन भावनासिद्धिदायकः ॥७८॥ 

पार्वत्या सहितं गिरीन्द्रशिखरे मुक्तामये सुन्दरे पीठे संस्थितमिन्दुशेखरमहर्नाथादिसंसेवितम् । 

पञ्चास्यं फणिराजकङ्कणधरं गङ्गाधरं शूलिनं
त्र्यक्षं पापहरं नमामि सततं पद्मासनस्थं शिवम् ॥७९॥ 

इति श्रीपद्मपुराणे ब्रह्मनारदसंवादे शिवस्तवराजः संपूर्णः ॥

 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana