logo

|

Home >

Scripture >

scripture >

Marathi

भक्तशरणस्तोत्रम - Bhakta Sharana Stotram

Bhakta Sharana Stotram


भक्त शरण स्तोत्रम

आर्द्रातःकरणस्त्वं यस्मादीशान भक्तवृन्देषु । 
आर्द्रोत्सवप्रियोऽतः श्रीकण्ठात्रास्ति नैव सन्देहः ॥१॥ 

द्रष्ट्रुंस्तवोत्सवस्य हि लोकान्पापात्तथा मृत्योः । 
मा भीरस्त्विति शंभो मध्ये तिर्यग्गतागतैर्ब्रूषे ॥२॥ 

प्रकरोति करुणयार्द्रान शंभुर्नम्रानिति प्रबोधाय । 
घर्मोऽयं किल लोकानार्द्रान कुरुतेऽद्य गौरीश ॥३॥ 

आर्द्रानटेशस्य मनोऽब्जवृत्तिरित्यर्थसंबोधकृते जनानाम । 
आर्द्रर्क्ष एवोत्सव माह शस्तं पुराणजालं तव पार्वतीश ॥४॥ 

बाणार्चने भगवतः परमेश्वरस्य 
प्रीतिर्भवेन्निरुपमेति यतः पुराणैः 
संबोध्यते परशिवस्य ततः करोत्ति 
बाणार्चनं जगति भक्तियुता जनालिः॥५॥ 

यथान्धकं त्वं विनिहत्य शीघ्रं 
लोकस्य रक्षामकरोः कृपाब्धे । 
तथाज्ञतां मे बिनिवार्य शीघ्रं 
विद्यां प्रयच्छाशु सभाधिनाथ ॥६॥ 

इति भक्तशरणस्तोत्रं संपूर्णम ॥

Related Content

श्री दशिणामूर्ति स्तोत्रम - Shri daxinamurti stotram

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

दक्षिणामूर्ति स्तोत्रं - Shri dakshinaamuurti stotram

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram