logo

|

Home >

Scripture >

scripture >

Marathi

शिव कवचम - shiva kavacham.h

shiva kavacham.h

शिव कवचम

Please send your corrections

shiva kavacham
शिव कवचम.ह

शिव कवचम.ह

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य
ऋश्हभयोगीश्वर ऋश्हिः .
अनुश्ह्टुप.ह च्हन्दः .
श्रीसाम्बसदाशिवो देवता .

ॐ बीजम .
नमः शक्तिः .
शिवायेति कीलकम.ह .
मम साम्बसदाशिवप्रीत्यर्थे जपेविनियोगः .

(करन्यासः )
ॐ सदाशिवाय अंगुश्ह्ठाभ्यां नमः .
नं गंगाधराय तर्जनीभ्यां नमः .
मं मृत्युञ्जयाय मध्यमाभ्यां नमः .
शिं शूलपाणये अनामिकाभ्यां नमः .
वां पिनाकपाणये कनिश्ह्ठिकाभ्यां नमः .
यं उमापतये करतलकरपृश्ह्ठाभ्यां नमः .

(हृदयादि अंगन्यासः )
ॐ सदाशिवाय हृदयाय नमः .
नं गंगाधराय शिरसेस्वाहा .
मं मृत्युञ्जयाय शिखायैवश्हट.ह .
शिं शूलपाणये कवचाय हुं .
वां पिनाकपाणये नेत्रत्रयाय वौश्हट.ह .
यं उमापतये अस्त्रायफट.ह .
भूर्भुवस्सुवरोमिति दिग्बन्धः ..

(ध्यानम.ह )
वज्रदंश्ट्रं त्रिनयनं कालकण्ठ मरिंदमम.ह .
सहस्रकरमत्युग्रं वन्दे शंभु मुमापतिम.ह ..

रुद्राक्शकङ्कणलस त्करदण्डयुग्मः
   पालान्तरालसितभस्मधृतत्रिपुण्ड्रः .
पञ्चाक्शरं परिपठन वरमन्त्रराजं
   ध्यायन सदा पशुपतिं शरणं व्रजेथाः ..

अतः परं सर्वपुराणगुह्यं
   निःशेश्हपापौघहरं पवित्रम.ह .
जयप्रदं सर्वविपत्प्रमोचनं
   वश्यामि शैवम कवचं हिताय ते ..

(पञ्चपूजा )
लं पृथिव्यात्मने गन्धं समर्पयामि .
हं आकाशात्मने पुश्ह्पैः पूजयामि .
यं वाय्वात्मने धूपमाघ्रापयामि .
रं अग्न्यात्मने दीपंदर्शयामि .
वं अमृतात्मने अमृतं महा नैवेद्यम.ह निवेदयामि .
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ..

(मन्त्रः )
ऋश्हभ उवाच 
नमस्कृत्य महादेवं विश्व व्यापिन मीश्वरम.ह .
वश्ये शिवमयम वर्म सर्व रशाकरं नृणाम.ह ..

शुचौ देशे समासीनो यथावत्कल्पितासनः .
जितेन्द्रियो जितप्राणश्चिन्तयेच्च्हिवमव्ययम.ह ..

हृत्पुण्डरीकान्तरसंनिविश्ह्टं
   स्वतेजसा व्याप्तनभो.अवकाशम.ह .
अतीन्द्रियं सूक्श्म मनन्तमाद्यं
   ध्यायॆत.ह परानन्दमयं महेशम.ह ..

ध्यानावधूताखिलकर्मबन्ध-
   श्चिरं चिदानन्द निमग्नचेताः .
शडक्शरन्यास समाहितात्मा
   शैवेन कुर्यात्कवचेन रशाम.ह ..

मां पातु देवो.अखिलदेवतात्मा
   संसारकूपे पतितं गभीरे .
तन्नाम दिव्यं परमन्त्रमूलं
   धुनोतु मे सर्वमघं हृदिस्थम.ह ..

सर्वत्र मां रशतु विश्वमूर्ति-
   र्ज्योतिर्मयानन्दघनश्चिदात्मा .
अणोरणियानुरुशक्तिरेकः
   स ईश्वरः पातु भयादशेश्हात.ह ..

यो भूस्वरूपेण बिभर्ति विश्वं
   पायात्स भूमेर्गिरिशो.अश्ह्तमूर्तिः .
यो.अपां स्वरूपेण नृणां करोति
   संजीवनं सो.अवतु मां जलेभ्यः ..

कल्पावसाने भुवनानि दग्ध्वा
   सर्वाणि यो नृत्यति भूरिलीलः .
स कालरुद्रो.अवतु मां दवाग्नेः
   वात्यादिभीते रखिलाच्च तापात.ह ..

प्रदीप्तविद्युत्कनकावभासो
   विद्यावराभीति कुठारपाणिः .
चतुर्मुखस्तत्पुरुश्हस्त्रिनेत्रः
   प्राच्यां स्थितो रशतु मामजस्रम.ह ..

कुठारखेटाङ्कुश शूलढक्का-
   कपालपाशाक्श गुणान्दधानः .
चतुर्मुखो नीलरुचिस्त्रिनेत्रः
   पायादघोरो दिशि दक्शिणस्याम.ह ..

कुन्देन्दुशङ्ख स्फटिकावभासो
   वेदाक्शमाला वरदाभयाङ्कः .
त्र्यक्शश्चतुर्वक्त्र उरुप्रभावः
   सद्यो.अधिजातो.अवतु मां प्रतीच्याम.ह ..

वराशमालाभय टङ्कहस्तः
   सरोज किञ्जल्क समानवर्णः .
त्रिलोचनश्चारुचतुर्मुखो मां
   पायादुदीच्यां दिशि वामदेवः ..

वेदाभयेश्ह्टाङ्कुश टङ्कपाश-
   कपालढक्काशरशूलपाणिः .
सितद्युतिः पञ्चमुखो.अवतान्मां
   ईशान ऊर्ध्वं परमप्रकाशः ..

मूर्धानमव्या न्मम चन्द्रमौलिः
   फालं ममाव्यादथ फालनेत्रः .
नेत्रे ममाव्या द्भगनेत्रहारी
   नासां सदा रशति विश्वनाथः ..

पायाच्ह्रुती मे श्रुतिगीतकीर्तिः
   कपोलमव्या त्सततं कपाली .
वक्त्रं सदा रशतु पञ्चवक्त्रो
   जिह्वां सदा रशतु वेदजिह्वः ..

कण्ठं गिरीशो.अवतु नीलकण्ठः
   पाणिद्वयं पातु पिनाकपाणिः .
दोर्मूलमव्यान्मम धर्मबाहुः
   वशः स्थलं दक्शमखान्तको.अव्यात.ह ..

ममोदरं पातु गिरीन्द्रधन्वा
   मध्यं ममाव्या न्मदनान्तकारी .
हेरम्बतातो मम पातु नाभिं
   पायात्कटिं धूर्जटिरीश्वरो मे ..

ऊरुद्वयं पातु कुबेरमित्रो
   जानुद्वयं मे जगदीश्वरो.अव्यात.ह .
जङ्घायुगं पुङ्गवकेतुरव्यात.ह
   पादौ ममाव्या त्सुरवन्द्यपादः ..

महेश्वरः पातु दिनादियामे
   मां मध्ययामे.अवतु वामदेवः .
त्रिलोचनः पातु तृतीययामे
   वृश्हध्वजः पातु दिनान्त्ययामे ..

पायान्निशादौ शशिशेखरो मां
   गङ्गाधरो रशतु मां निशीथे .
गौरीपतिः पातु निशावसाने
   मृत्युंजयो रशतु सर्वकालम.ह ..

अन्तःस्थितं रशतु शंकरो मां
   स्थाणुः सदा पातु बहिःस्थितं माम.ह .
तदन्तरे पातु पतिः पशूनां
   सदाशिवो रशतु मां समन्तात.ह ..

तिश्ह्ठन्तमव्याद.ह भुवनैकनाथः
   पायाद्व्रजन्तं प्रमथाधिनाथः .
वेदान्तवेद्यो.अवतु मां निश्हण्णं
   मामव्ययः पातु शिवः शयानम.ह ..

मार्गेश्हु मां रशतु नीलकण्ठः
   शैलादिदुर्गेश्हु पुरत्रयारिः .
अरण्यवासादि महाप्रवासे
   पायान्मृगव्याध उदारशक्तिः ..

कल्पान्तकालोग्रपटुप्रकोप-
  स्फुटाट्टहासोच्चलिताण्डकोशः .
घोरारिसेनार्णव दुर्निवार-
  महाभया द्रशतु वीरभद्रः ..

पत्त्यश्वमातङ्गरथावरूथिनी-
   सहस्रलक्शायुत कोटिभीश्हणम.ह .
अक्शौहिणीनां शतमाततायिनां
   च्हिन्द्यान्मृडो घोरकुठार धारया ..

निहन्तु दस्यून्प्रलयानलार्चिः
   ज्वलत्त्रिशूलं त्रिपुरान्तकस्य .
शार्दूलसिंहर्क्शवृकादिहिंस्रान.ह
   संत्रासय त्वीशधनुः पिनाकः ..

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य-
   दुर्भिश दुर्व्यसन दुः सह दुर्यशांसि .
उत्पाततापविश्हभीतिमसद.ह्ग्रहार्तिं
   व्याधींश्च नाशयतु मे जगतामधीशः ..


ॐ नमो भगवते सदाशिवाय , सकलतत्वात्मकाय , सर्वमन्त्रस्वरूपाय ,
सर्वयन्त्राधिश्ह्ठिताय , सर्वतन्त्रस्वरूपाय  सर्वतत्वविदूराय ,
ब्रह्मरुद्रावतारिणे , नीलकण्ठाय , पार्वतीमनोहरप्रियाय
सोमसूर्याग्निलोचनाय भस्मोद्दूलित विग्रहाय , महामणि मुकुटधारणाय ,
माणिक्यभूश्हणाय , सृश्टिस्थिति प्रलयकालरौद्रावताराय ,
दशाध्वरध्वंसकाय , महाकाल भेदनाय , मूलधारैकनिलयाय ,
तत्वातीताय , गंगाधराय , सर्वदेवादिदेवाय , डाश्रयाय , वेदान्तसाराय
, त्रिवर्गसाधनाय , अनन्तकोटि ब्रह्माण्डनायकाय , अनन्त , वासुकि ,
तशक , कार्कोटक , शङ्ख कुलिक , पद्म , महापद्मेति अश्ह्टमहानाग
कुलभूश्हणाय , प्रणवस्वरूपाय , चिदाकाशाय , आकाश , दिक.ह स्वरूपाय
, ग्रहनशत्रमालिने , सकलाय , कलङ्करहिताय , सकललोकैककर्त्रे
, सकललोकैकभर्त्रे , सकललोकैकसंहर्त्रे , सकललोकैकगुरवे ,
सकललोकैकसाशिणे सकलनिगमगुह्याय सकल वेदान्त पारगाय ,
सकललोकैकवरप्रदाय , सकललोकैकशंकराय
सकलदुरितार्तिभञ्जनाय , सकलजगदभयंकराय , शशाङ्कशेखराय
, शाश्वतनिजावासाय , निराकाराय , निराभासाय , निरामयाय , निर्मलाय ,
निर्मदाय , निश्चिन्ताय , निरहंकाराय , निरंकुशाय , निश्ह्कलङ्काय
, निर्गुणाय , निश्ह्कामाय , निरूपप्लवाय , निरवद्याय , निरन्तराय ,
निश्ह्कारणाय , निरातंकाय निश्ह्प्रपञ्चाय , निस्सङ्गाय , निर्द्वन्द्वाय
, निराधाराय , नीरागाय , निश्ह्क्रोधाय , निर्लोपाय , निश्ह्पापाय ,
निर्भयाय , निर्विकल्पाय , निर्भेदाय , निश्ह्क्रियाय , निस्तुलाय ,
निस्संशयाय , निरंजनाय , निरुपमविभवाय ,
नित्यशुद्दबुद्दमुक्तपरिपूर्णसच्चिदानन्दाद्वयाय , परम्शानतस्वरूपाय
, परमशान्तप्रकाशाय , तेजोरूपाय , तेजोमयाय , तेजो.अधिपतये , जय
जय रुद्र महारुद्र , महारौद्र , भद्रावतार , महाभैरव ,
कालभैरव , कल्पान्तभैरव , कपालमालाधर , खट.ह्वाङ्ग 
चर्मखड्गधर , पाशाङ्कुश डमरु त्रिशूल चाप बाण गदा शक्ति
भिण्डि वाल तोमर मुसल भुशुण्ठि मुद.ह्गर पाश परिघशतघ्नी
चक्राद्यायुधभीश्हणाकार , सहस्रमुख , दंश्ह्ट्राकरालवदन 
विकटाट्टहास विस्फारितब्रह्माण्डमण्डल , नागेन्द्रकुण्डल , नागेन्द्रहार ,
नागेन्द्रवलय , नागेन्द्रचर्मधर , नागेन्द्रनिकेतन , मृत्युञ्जय ,
त्र्यम्बक , त्रिपुरान्तक , विश्वरूप , विरूपाक्श , विश्वेश्वर ,
वृश्हभवाहन , विश्हभूश्हण , विश्वतोमुख , सर्वतोमुख , मां
रक्शरक्श , ज्वल ज्वल , प्रज्वल प्रज्वल , महामृत्युभयं ,
शमय शमय अपमृत्युभयं , नाशय नाशय , रोगभयं
उत्सादयोत्सादय , विश्हसर्पभयं शमय शमय , चोरान मारय मारय ,
मम शत्रून.ह उच्चाटयोच्चाटय , त्रिशूलेने विदारय विदारय ,
कुठारेने भिन्धि भिन्धि , खड्गेन च्हिन्द्दि च्हिन्द्दि , खट्वाङ्गेन
विपोधय विपोधय , मम पापं शोधय शोधय , मुसलेन निश्ह्पेश्हय
निश्ह्पेश्हय , बाणैः संताडय संताडय , यक्श रक्शांसि भीश्हय
भीश्हय , अशेश्ह भूतान.ह विद्रावय विद्रावय ,
कूश्ह्माण्डभूतवेतालमारीगणब्रह्मराक्शसगणान.ह संत्रासय संत्रासय
, मम अभयं कुरु कुरु , नरक्भयान्मां उद्दर उद्दर , वित्रस्तं मां
आश्वासय आश्वासय , अमृतकटाक्शवीक्शणेन मां आलोकय आलोकय ,
संजीवय संजीवय , क्शुत्तृश्ह्णार्तं मां आप्यायय आप्यायय , 
दुःखातुरं मां आनन्दय आनन्दय , शिवकवचेन मां आच्च्हादय
आच्च्हादय , हर हर , मृत्युंजय , त्र्यम्बक , सदाशिव , परमशिव
, नमस्ते नमस्ते नमः ..

        पूर्ववत.ह - हृदयादि न्यासः . पञ्चपूजा ..
        भूर्भुवस्सुवरोमिति दिग्विमोकः ..

(फल श्रुतिः )
ऋश्हभ उवाच -
इत्येतत्परमं शैवं कवचं व्याहृतं मया .
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम.ह ..

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम.ह .
न तस्य जायते क्वापि भयं शंभोरनुग्रहात.ह ..

क्शीणायुः प्राप्तमृत्युर्वा महारोगहतो.अपि वा .
सद्यः सुखमवाप्नोति दीर्घमायुश्च विन्दति ..

सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम.ह .
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ..

महापातकसङ्घनातैर्मुच्यते चोपपातकैः .
देहान्ते मुक्तिमाप्नोति शिववर्मानुभावतः ..

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम.ह .
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ..

श्रीसूत उवाच -
इत्युक्त्वा ऋश्हभो योगी तस्मै पार्थिव सूनवे .
ददौ शङ्खं महारावं खड्गं च अरिनिश्हूदनम.ह ..

पुनश्च भस्म संमन्त्र्य तदङ्गं परितो.अस्पृशत.ह .
गजानां श्हट्सहस्रस्य द्विगुणस्य बलं ददौ ..

भस्मप्रभावात.ह संप्राप्तबलैश्वर्य धृति स्मृतिः .
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ..

तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम.ह .
एश्ह खड्गो मया दत्तस्तपोमन्त्रानुभावतः ..

शितधारमिमं खड्गं यस्मै दर्शयसि स्फुटम.ह .
स सद्यो म्रियते शत्रुः साक्शान्मृत्युरपि स्वयम.ह ..

अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति  तवाहिताः .
ते मूर्च्च्हिताः पतिश्ह्यन्ति न्यस्तशस्त्रा विचेतनाः ..

खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ .
आत्मसैन्यस्वपक्शाणां शौर्यतेजोविवर्धनौ ..

एतयोश्च प्रभावेन शैवेन कवचेन च .
द्विश्हट्सहस्र नागानां बलेन महतापि च ..

भस्मधारण सामर्थ्याच्च्हत्रुसैन्यं विजेश्ह्यसे .
प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम.ह ..

इति भद्रायुश्हं सम्यगनुशास्य समातृकम.ह .
ताभ्यां संपूजितः सो.अथ योगी स्वैरगतिर्ययौ ..

(इति श्रीस्कान्दे महापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव 
वर्णनं नाम द्वादशो.अध्यायः संपूर्णः .. )

Related Content

Amogha Shivakavacha

Amogha shivakavacha- அமோக ஷிவகவசம்

Shiva Kavacham.h

Shivakavacha Stotram

अमोघ शिवकवच - Amogha Shivakavacha