logo

|

Home >

Scripture >

scripture >

English-Script

Ganapati Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    Ganapati Upanishad
    गणपत्युपनिषत्

    यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् .
    गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ..
    AUM भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः .
    स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिर्व्यशेम देवहितं यदायुअः .. 
    AUM शान्तिः शान्तिः शान्तिः ..
    हरिः AUM.. नमस्ते गणपतये . त्वमेव प्रत्यक्षं तत्त्वमसि .
    त्वमेव केवलं कर्तासि . त्वमेव केवलं धर्तासि . त्वमेव केवलं हर्तासि .
    त्वमेव सर्वं खल्विदं ब्रह्मासि . त्वं साक्षादात्मासि नित्यम् . 
    ऋतं वच्मि . सत्यं वच्मि . अव त्वं माम् . अव वक्तारम् . अव श्रोतारम् . 
    अव दातारम् . अव धातारम् . अवानूचानमव शिष्यम् . 
    अव पश्चात्तात् . अव पुरस्तात् . अव चोत्तरात्तात् . अव दक्षिणात्तात् . 
    अव चोर्ध्वात्तात् . अवाधरात्तात् . सर्वतो मां पाहि पाहि समन्तात् .
    त्वं वाङ्मयस्त्वं चिन्मयः . त्वमानन्दमयस्त्वं ब्रह्ममयः . 
    त्वं सच्चिदानन्दाद्वितीयोऽसि . त्वं प्रत्यक्षं ब्रह्मासि . 
    त्वं ज्ञानमयो विज्ञानमयोऽसि . सर्वं जगदिदं त्वत्तो जायते .
    सर्वं जगदिदं त्वत्तस्तिष्ठति . सर्वं जगदिदं त्वयि लयमेष्यति . 
    सर्वं जगदिदं त्वयि प्रत्येति . त्वं भूमिरापोऽनलोऽनिलो नभः .
    त्वं चत्वारि वाक्पदानि . त्वं गुणत्रयातीतः . त्वं कालत्रयातीतः .
    त्वं देहत्रयातीतः . त्वं मूलाधारस्थितोऽसि नित्यम् . त्वं शक्तित्रयात्मकः .
    त्वां योगिनो ध्यायन्ति नित्यम् . त्वं ब्रह्मा त्वं विष्णुस्त्वं 
    रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं 
    ब्रह्म भूर्भुवःसुवरोम् . गणादिं पूर्वमुच्चार्य वर्णादिं तदनन्तरम् . 
    अनुस्वारः परतरः . अर्धेन्दुलसितम् .. 1..  
    तारेण रुद्धम् . एतत्तव मनुस्वरूपम् . गकारः पूर्वरूपम् .
    अकारो मध्यम रूपम् . अनुस्वारश्चान्त्यरूपम् . बिन्दुरुत्तररूपम् .
    नादः सन्धानम् . संहिता सन्धिः . सैषा गणेशविद्या . 
    गणक ऋषिः निचृद्गायत्री छन्दः . श्रीमहागणपतिर्देवता . 
    AUM गम् . गणपतये नमः . एकदन्ताय विद्महे वक्रतुण्डाय धीमहि .
    तन्नो दन्ती प्रचोदयात् .. 
    एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् .
    अभयं वरदं हस्तैर्बिभ्राणं मूशकध्वजम् ..
    रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् .
    रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ..
    भक्तानुकंपिनं देवं जगत्कारणमच्युतम् .
    आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ..
    एवं ध्यायति यो नित्यं स योगी योगिनां वरः .
    नमो व्रातपतये नमो गणपतये नमः प्रथमपतये
    नमस्तेऽस्तु लम्बोदरायैकदन्ताय विघ्नविनाशिने शिवसुताय 
    श्रीवरदमूर्तये नमोनमः ..  ..
    etadatharvashiro yodhiite sa brahmabhuuyaaya kalpate . 
    स सर्वविघ्नैर्न बाध्यते . स सर्वतः सुखमेधते .
    स पञ्चमहापातकोपपातकात्प्रमुच्यते . 
    सायमधीयानो दिवसकृतं पापं नाशयति . 
    प्रातरधीयानो रात्रिकृतं पापं नाशयति . 
    सायं प्रातः प्रयुञ्जानोऽपापो भवति . 
    धर्मार्थकाममोक्षं च विन्दति . 
    इदमथर्वसीर्षमशिष्याय न देयम् .
    yo yadi mohaaddaasyati sa paapiiyaanbhavati . 
    सहस्रावर्तनाद्यं यं काममधीते तं तमनेन साधयेत् .
    अनेन गणपतिमभिशिञ्चति स वाग्मी भवति .
    चतुर्थ्यामनश्नञ्जपति स विद्यावान्भवति .
    इत्यथर्वणवाक्यम् . ब्रह्माद्याचरणं विद्यात् . 
    न बिभेति कदाचनेति . यो दुर्वाङ्कुरैर्यजति स वैश्रवणोपमो भवति .
    yo laajairyajati sa yashovaanbhavati . sa medhaavaanbhavati .
    यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति . 
    यः साज्यसमिद्भिर्यजति स सर्वं लभते स सर्वं लभते . 
    अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा सूर्यवर्चस्वी भवति .
    सूर्यग्रहे महानद्यां प्रतिमासंनिधौ वा जप्त्वा सिद्धमन्त्रो भवति .
    महाविघ्नात्प्रमुच्यते . महादोषात्प्रमुच्यते . 
    स सर्वविद्भवति स सर्वविद्भवति . य एवं वेदेत्युपनिषत् ..
    AUM भद्रं कर्णेभिः श्रुणुयाम देवाः . भद्रं पश्येमाक्षभिर्यजत्राः .
    स्थिरैरङ्गैस्तुष्टुवा{\m+}सस्तनूभिर्व्यशेम देवहितं यदायुः .. 
    
    AUM शान्तिः शान्तिः शान्तिः ..
    इति गणपत्युपनिषत्समाप्ता ..

Related Content

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Akshamalika Upanishad

Atharva Sikhopanishat

Atharvashikha Upanishad

Atharvashira Upanishad