logo

|

Home >

Scripture >

scripture >

English-Script

Kalagni Rudra Upanishad

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    कालाग्निरुद्रोपनिषत् ॥ 30 ॥

    ब्रह्मज्ञानोपायतया यद्विभूतिः प्रकीर्तिता ।
    तमहं कालाग्निरुद्रं भजतां स्वात्मदं भजे ॥
    
    OM saha naavavatu saha nau bhunaktu
    सहवीर्यं करवावहै
    tejasvinaavadhiitamastu
    maa vidvishhaavahai
    OM शान्तिः शान्तिः शान्तिः ॥
    
    OM अथ कालाग्निरुद्रोपनिषदः
    sa.nvata.rko.agnirR^ishhiranushhTup.hchhandaH
    shriikaalaagnirudro devataa
    shriikaalaagnirudrapriityarthe
    भस्मत्रिपुण्ड्रधारणे विनियोगः ॥
    
    अथ कालाग्निरुद्रं भगवन्तं सनत्कुमारः पप्रच्छ
    अधीहि भगवंस्त्रिपुण्ड्रविधिं सतत्त्वं 
    किं द्रव्यं कियत्स्थानं कतिप्रमाणं का रेखा
    के मन्त्राः का शक्तिः किं दैवतं 
    कः कर्ता किं फलमिति च ।
    तं होवाच भगवान्कालाग्निरुद्रः
    यद्द्रव्यं तदाग्नेयं भस्म
    सद्योजातादिपञ्चब्रह्ममन्त्रैः
    परिगृह्याग्निरिति भस्म वायुरिति भस्म जलमिति भस्म
    sthalamiti bhasma vyometi bhasmetyanenaabhimantrya
    मानस्तोक इति समुद्धृत्य
    मा नो महान्तमिति जलेन संसृज्य
    त्रियायुषमिति शिरोललाटवक्षःस्कन्धेषु
    त्रियायुषैस्त्र्यम्बकैस्त्रिशक्तिभिस्तिर्यक्तिस्रो
    रेखाः प्रकुर्वीत व्रतमेतच्छाम्भवं
    सर्वेषु देवेषु वेदवादिभिरुक्तं
    भवति तस्मात्तत्समाचरेन्मुमुक्षुर्न पुनर्भवाय ॥
    
    अथ सनत्कुमारः पप्रच्छ प्रमाणमस्य
    त्रिपुण्ड्रधारणस्य त्रिधा रेखा
    भवत्याललाटादाचक्षुषोरामूर्ध्नोराभ्रुवोर्मध्यतश्च
    yaasya prathamaa rekhaa saa gaarhapatyashchaakaaro
    रजोभूर्लोकः स्वात्मा क्रियाशक्तिरृग्वेदः
    प्रातःसवनं महेश्वरो देवतेति यास्य द्वितीया रेखा
    सा दक्षिणाग्निरुकारः सत्वमन्तरिक्षमन्तरात्मा\-
    चेच्छाशक्तिर्यजुर्वेदो माध्यंदिनं सवनं
    सदाशिवो देवतेति यास्य तृतीया रेखा साहवनीयो मकारस्तमो
    द्यौर्लोकः परमात्मा ज्ञानशक्तिः सामवेदस्तृतीयसवनं
    महादेवो देवतेति एवं त्रिपुण्ड्रविधिं भस्मना करोति
    यो विद्वान्ब्रह्मचारी गृही वानप्रस्थो यतिर्वा 
    स महापातकोपपातकेभ्यः पूतो भवति 
    sa sarveshhu tiirtheshhu snaato bhavati 
    sa sarvaanvedaanadhiito bhavati 
    स सर्वान्देवाञ्ज्ञातो भवति 
    स सततं सकलरुद्रमन्त्रजापी भवति 
    स सकलभोगान्भुङ्क्ते देहं त्यक्त्वा शिवसायुज्यमेति न 
    sa punaraavartate na sa punaraavartata 
    इत्याह भगवान्कालाग्निरुद्रः ॥
    
    यस्त्वेतद्वाधीते सोऽप्येवमेव भवतीत्यों सत्यमित्युपनिषत् ॥ 30 ॥
    
    OM saha naavavatu saha nau bhunaktu
    सहवीर्यं करवावहै
    tejasvinaavadhiitamastu
    maa vidvishhaavahai
    OM शान्तिः शान्तिः शान्तिः ॥
    
    iti kaalaagnirudropanishhatsamaaptaa ||

Related Content

Kalagnirudropanishat - R A Sastri