logo

|

Home >

Scripture >

scripture >

English-Script

Shivamahima Stotram

 

maheśānantādya triguṇarahitāmeyavimala 
svarākārāpārāmitaguṇagaṇākārinivṛte . 
nirādhārādhārāmaravara nirākāra parama 
prabhāpūrākārāvara para namo vedya śiva te ..1..

 

namo vedāvedyākhilajagadupādāna niyataṃ 
svatantrāsāmāntānavadhutinijākāravirate . 
nivartante vācaḥ śivabhajanamaprāpya manasā 
yato'śaktāḥ stotuṃ sakṛdapi guṇātīta śiva te ..2..

 

tvadanyadvastvekaṃ nahi bhava samastatribhuvane 
vibhustvaṃ viśvātmā na ca paramamastīśa bhavataḥ . 
dhruvaṃ māyātītastvamasi satataṃ nātra viṣayo na te 
kṛtyaṃ satyaṃ  kvacidapi viparyeti śiva te ..3..

 

tvayaivemaṃ lokaṃ nikhilamamalaṃ vyāpya satataṃ 
tathaivānyāṃ lokasthitimanagha devottama vibho . 
tvayaivaitatsṛṣṭaṃ jagadakhilamīśāna bhagava-
nvilāso'yaṃ kaścittava śiva namo vedya śiva te ..4..

 

jagatsṛṣṭeḥ pūrvaṃ yadabhavadumākānta satataṃ 
tvayā līlāmātraṃ tadapi sakalaṃ rakṣitamabhūt .. 
tadevāgre bhālaprakaṭanayanādbhutakarā-
jjagaddagdhvā sthāsyasyaja hara namo vedya śiva te ..5..

 

vibhūtīnāmanto bhava na bhavato bhūtivilasa-
nnijākāra śrīmanna guṇagaṇasīmāpyavagatā . 
atadvyāvṛtyā'ddhā tvayi sakalavedāśca cakitā 
bhavantyevāsāmaprakṛtika namo dharṣa śiva te ..6..

 

virāḍrrūpaṃ yatte sakalanigamāgocaramabhū-
ttadevedaṃ rūpaṃ bhavati kimidaṃ bhinnamathavā . 
na jāne deveśa trinayana surārādhyacaraṇa 
tvamoṅkāro vedastvamasi hi namo'ghora śiva te ..7..

 

yadantastatvajñā munivaragaṇā rūpamanaghaṃ 
tavedaṃ sañcintya svamanasi sadāsannavihatāḥ . 
yayurdivyānandaṃ tadidamathavā kiṃ tu na tathā 
kimetajjāne'haṃ śaraṇada namaḥ śarva śiva te ..8..

 

tathā śaktyā sṛṣṭvā jagadatha ca saṃrakṣya bahudhā 
tataḥ saṃhṝtyaitannivasati tadādhāramathavā . 
idaṃ te kiṃ rūpaṃ nirupama na jāne hara vibho 
visargaḥ ko vā te tamapi hi namo bhavya śiva te ..9..

 

tavānantānyāhuḥ śuciparamarūpāṇi nigamā-
stadantarbhūtaṃ satsadasadaniruktaṃ padamapi . 
niruktaṃ chandobhirnilayanamidaṃ vānilayanaṃ 
na vijñātaṃ jñātaṃ sakṛdapi namo jyeṣṭha śiva te ..10..

 

tavābhūtsatyaṃ cānṛtamapi ca satyaṃ kṛtamabhūdṛtaṃ 
satyaṃ satyaṃ tadapi ca yathā rūpamakhilam . 
yataḥ satyaṃ satyaṃ śamamapi samastaṃ tava vibho 
kṛtaṃ satyaṃ satyānṛtamapi namo rudra śiva te ..11..

 

tavāmeyaṃ meyaṃ yadapi tadameyaṃ viracitaṃ 
na vāmeyaṃ meyaṃ racitamapi meyaṃ viracitum . 
na meyaṃ meyaṃ te na khalu parameyaṃ paramayaṃ 
na meyaṃ na nāmeyaṃ varamapi namo deva śiva te ..12..

 

tavāhāraṃ hāraṃ viditamavihāraṃ virahasaṃ 
navāhāraṃ hāraṃ hara harasi hāraṃ na harasi . 
na vāhāraṃ hāraṃ parataravihāraṃ parataraṃ 
paraṃ pāraṃ jāne nahi khalu namo viśvaśiva te ..13..

 

yadetattattvaṃ te sakalamapi tattvena viditam
na te tattvaṃ tattvaṃ viditamapi tattvena viditam . 
na caitattattvaṃ cenniyatamapi  tattvaṃ kimu bhave 
na te tattvaṃ tattvaṃ tadapi ca namo vedya śiva te ..14..


idaṃ rūpaṃ rūpaṃ sadasadamalaṃ rūpamapi ce-
nna jāne rūpaṃ te taratamavibhinnaṃ parataram . 
yato nānyadrūpaṃ niyatamapi vedairnigaditaṃ 
na jāne sarvātman kvacidapi namo'nanta śiva te ..15..

 

ṃahadbhūtaṃ bhūtaṃ yadapi na ca bhūtaṃ tava vibho 
sadā bhūtaṃ bhūtaṃ kimu na bhavato bhūtaviṣaye . 
yadābhūtaṃ bhūtaṃ bhavati hi na bhavyaṃ bhagavato 
bhavābhūtaṃ bhāvyaṃ bhavati na namo jyeṣṭha śiva te ..16..

 

vaśībhūtā bhūtā satatamapi bhūtātmakatayā 
na te bhūtā bhūtāstava yadapi bhūtā vibhutayā . 
yato bhūtā bhūtāstava tu na hi bhūtātmakatayā 
na vā bhūtā bhūtāḥ kvacidapi namo bhūta śiva te ..17..

 

na te māyāmāyā satatamapi māyāmayatayā 
dhruvaṃ māyāmāyā tvayi vara na māyāmayamapi . 
yadā māyāmāyā tvayi na khalu māyāmayatayā 
na māyāmāyā vā paramaya namaste śiva namaḥ ..18..

 

yatantaḥ saṃvedyaṃ viditamapi vedairna viditaṃ 
na vedyaṃ vedyaṃ cenniyatamapi vedyaṃ na viditam . 
tadevedaṃ vedyaṃ viditamapi vedāntanikaraiḥ 
karāvedyaṃ vedyaṃ jitamiti namo'tarkya śiva te ..19..

 

śivaṃ sevyaṃ bhāvaṃ śivamatiśivākāramaśivaṃ 
na satyaṃ śaivaṃ tacchivamiti śivaṃ sevyamaniśam . 
śivaṃ śāntaṃ matvā śivaparamatattvaṃ śivamayaṃ 
na jāne rūpatvaṃ śivamiti namo vedya śiva te ..20..

 

yadajñātvā tattvaṃ sakalamapi saṃsārapatitaṃ 
jagajjanmāvṛttiṃ dahati satataṃ duḥkhanilayam . 
yadetajjñātvaivāvahati ca nivṛttiṃ paratarāṃ 
na jāne tattattvaṃ paramiti namo vedya śiva te ..21..

 

na vedaṃ yadrūpaṃ nigamaviṣayaṃ maṅgal̤akaraṃ 
na dṛṣṭaṃ kenāpi dhruvamiti vijāne śiva vibho . 
tataścitte śaṃbho nahi mama viṣādo'ghavikṝttiḥ 
prayatnallabdhe'sminna kimapi namaḥ pūrṇa śiva te ..22..

 

tavākarṇyāgūḍhaṃ yadapi paratattvaṃ śrutiparaṃ 
tadevātītaṃ sannayanapadavīṃ nātra tanute . 
kadācitkiñcidvā sphurati katidhā cetasi tava 
sphuradrūpaṃ bhavyaṃ bhavahara parāvedya śiva te ..23..

 

tvamindurbhānustvaṃ hutabhugasi vāyuśca salilaṃ 
tvamevākāśo'si kṣitirasi tathā''tmā'si bhagavan . 
tataḥ sarvākārastvamasi bhavato bhinnamanaghānna 
tatsatyaṃ satyaṃ trinayana namo'nanta śiva te ..24..

 

vidhuṃ dhatse nityaṃ śirasi mṛdukaṇṭho'pi garal̤aṃ 
navaṃ nāgāhāraṃ bhasitamamalaṃ bhāsuratanum . 
kare śūlaṃ bhāle jvalanamaniśaṃ tatkimiti te 
na tattvaṃ jāne'haṃ bhavahara namaḥ kurpa śiva te ..25..

 

tavāpāṅgaḥ śuddho yadi bhavati bhavye śubhakaraḥ 
kadācittkasmiṃścilladhutaranare viprabhavati . 
sa evaitāllokān racayitumalaṃ sāpi ca mahān-
kṛpādhāro'yaṃ sukayati namo'nanta śiva te ..26..

 

bhavantaṃ deveśaṃ śivamitaragīrvāṇasadṛśaṃ 
pramādādyaḥ kaścidyadi yadapi citte'pi manute . 
sa duḥkhaṃ labdhvā'nte narakamapi yāti dhruvamidaṃ 
dhruvaṃ devārādhyāmitaguṇa namo'nanta śiva te ..27..

 

pradoṣe ratnāḍhye  mṛdulatarasiṃhāsanavare 
bhavānīmārūḍhāmasakṛdapi saṃvīkṣya bhavatā . 
kṛtaṃ samyaṅnāṭhyaṃ prathitamiti vedo'pi bhavati 
prabhāvaḥ ko vā'yaṃ tava hara namo dīpa śiva te ..28..

 

śmaśāne sañcāraḥ kimu śiva na te kvāpi gamanaṃ
yato viśvaṃ vyāpyākhilamapi sadā tiṣṭhati bhavān . 
vibhuṃ nityaṃ śuddhaṃ śivamupahataṃ vyāpakamiti 
śrutiḥ sākṣādvakti tvayamapi namaḥ śuddha śiva te ..29..

 

dhanurmeruḥ śeṣo dhanuvaraguṇo yānamavani-
stavaivedaṃ cakraṃ nigamanikarā vājinikarāḥ . 
purolakṣyaṃ yantā vidhiripuhariśceti nigamaḥ 
kimevaṃ tvanveṣyo nigadati namaḥ pūrṇa śiva te ..30..

 

mṛduḥ sattvaṃ tvetadbhavamanaghayuktaṃ ca rajasā 
tamoyuktaṃ śuddhaṃ haramapi śivaṃ niṣkal̤amiti . 
vadatyeko vedastvamasi tadupāsyaṃ dhruvamidaṃ 
tvamoṅkarākāro dhruvamiti namo'nanta śiva te ..31..

 

jagatsuptiṃ bodhaṃ vrajati bhavato nirgatamapi 
pravṛttiṃ vyāparaṃ punarapi suṣuptiṃ ca sakalam . 
tvadanyaṃ tvatprekṣyaṃ vrajati śaraṇaṃ neti nigamo 
vadatyaddhā sarvaḥ śiva iti namaḥ stutya śiva te ..32..

 

tvamevālokānāmadhipatirumānātha jagatāṃ śaraṇyaḥ 
prāpyastvaṃ jalanidhirivānantapayasām . 
tvadanyo nirvāṇaṃ taṭa iti ca nirvāṇayatirapyataḥ 
sarvotkṛṣṭastvamasi hi namo nitya śiva te ..33..

 

tavaivāṃśo bhānustapati vidhurapyeti pavanaḥ 
pavatyeṣo'gniśca jvalati salilaṃ ca pravahati .
tavājñākāritvaṃ sakalasuravargasya satatam 
tvameka: svātantryaṃ vahasi hi namo'nanta śiva te ..34..

 

svatantro'yaṃ somaḥ sakalabhuvanaikaprabhurayaṃ 
niyantā devānāmapi hara niyantāsi na paraḥ .
śivaḥ śuddhā māyārahita iti vedo'pi vadati 
svayaṃ tāmāśāsya trayahara namo'nanta śiva te ..35..

 

namo rudrānantāmaravara namaḥ śaṅkara vibho 
namo gaurīnātha trinayana śaraṇyāṅghrikamala . 
namaḥ śarvaḥ śrīmannanagha mahadaiśvaryanilaya 
smarāre pāpāre jaya jaya namaḥ sevya śiva te .. 36..

 

mahādevāmeyānaghaguṇagaṇaprāmavasata-
nnamo bhūyo bhūyaḥ punarapi namaste punarapi . 
purārāte śaṃbho punarapi namaste śiva vibho 
namo bhūyo bhūyaḥ śiva śiva namo'nanta śiva te ..37..

 

kadācidgaṇyante nibiḍaniyatavṛṣṭikaṇikāḥ 
kadācittatkṣetrāṇyapi sikataleśaṃ kuśalinā . 
anantairākalpaṃ śiva guṇagaṇaścārurasanai-
rna śakyaṃ te nūnaṃ gaṇayitumuṣitvā'pi satatam ..38..

 

mayā vijñāyaiṣā'niśamapi kṛtā jetumanasā 
sakāmenāmeyā satatamaparādhā bahuvidhāḥ . 
tvayaite kṣantavyāḥ kvacidapi śarīreṇa vacasā 
kṛtairnaitairnūnaṃ śiva śiva kṛpāsāgara vibho ..39..

 

pramādādye kecidvitatamaparādhā vidhihatāḥ 
kṛtāḥ sarve te'pi praśamamupayāntu sphuṭataram . 
śivaḥ śrīmacchambho śivaśiva maheśeti ca japan 
kvacilliṅgākāre śiva hara vasāmi sthirataram ..40..

 

iti stutvā śivaṃ viṣṇuḥ praṇamya ca muhurmuhuḥ . 
nirviṇṇo nyavasannūnaṃ kṛtāñjalipuṭaḥ sthiram ..41..

 

tadā śivaḥ śivaṃ rūpamādāyovāca sarvagaḥ .
bhīṣayannakhilānbhūtān ghanagambhīrayā girā ..42..

 

madīyaṃ rūpamamalaṃ kathaṃ jñeyaṃ bhavādṛśaiḥ . 
yattu vedairavijñātamityuktvā'ntardadhe śivaḥ ..43..

 

tataḥ punarvidhistatra tapastaptuṃ samārabhat . 
viṣṇuśca śivatattvasya jñānārthamatiyatnataḥ ..44..

 

tādṛśī śiva me vācchā pūjāyitvā vadāmyaham .
nānyo mayā'rcyo deveṣu vinā śaṃbhuṃ sanātanam .. 45..

 

tvayāpi śāṅkaraṃ liṅgaṃ pūjanīyaṃ prayatnataḥ .
vihāyaivānyadevānāṃ pūjanaṃ śeṣa sarvadā ..46..

 

iti śrīskandapurāṇe viṣṇuviracitaṃ śivamahimastotraṃ saṃpūrṇam ..

Related Content

asitakRutaM shivastotram (असितकृतं शिवस्तोत्रम्)

daaridrya dahana shiva stotram (दारिद्र्य दहन शिव स्तोत्रम्

Shiva Mahimna Stotra

The Greatness Of Siva

असितकृतं शिवस्तोत्रम - Asitakrutam Shivastotram