logo

|

Home >

Scripture >

scripture >

English-Script

Shivapanchakshara Nakshatramala Stotram - Romanized script

Shivapanchakshara Nakshatramala Stotram

 

śrīmadātmane guṇaikasindhave namaḥ śivāya 
dhāmaleśadhūtakokabandhave namaḥ śivāya . 
nāmaśeṣitānamadbhavāndhave namaḥ śivāya
pāmaretarapradhānavandhave namaḥ śivāya ..1..

 

kālabhītaviprabālapāla te namaḥ śivāya 
śūlabhinnaduṣṭadakṣaphāla te namaḥ śivāya . 
mūlakāraṇāya kālakāla te namaḥ śivāya 
pālayādhunā dayāl̤avāla te namaḥ śivāya .. 2..

 

iṣṭavastumukhyadānahetave namaḥ śivāya 
duṣṭadaityavaṃśadhūmaketave namaḥ śivāya . 
sṛṣṭirakṣaṇāya dharmasetave namaḥ śivāya 
aṣṭamūrtaye vṛṣendraketave namaḥ śivāya ..3..  

 

āpadadribhedaṭaṅkahasta te namaḥ śivāya 
pāpahāri divyasindhumasta te namaḥ śivāya . 
pāpahāriṇe lasannamastate namaḥ śivāya 
śāpadoṣakhaṇḍanapraśasta te namaḥ śivāya..4..

 

vyomakeśa divyabhavyarūpa te namaḥ śivāya 
hemamedinīdharendracāpa te namaḥ śivāya . 
nāmamātradagdhasarvapāpa te namaḥ śivāya 
kāmanaikatānahṛddurāpa te namaḥ śivāya ..5..

 

brahmamastakāvalīnibaddha te namaḥ śivāya 
jihmagendrakuṇḍalaprasiddha te namaḥ śivāya .
brahmaṇe praṇītavedapaddhate namaḥ śivāya 
jihmakāladehadattapaddhate namaḥ śivāya ..6..

 

kāmanāśanāya śuddhakarmaṇe namaḥ śivāya 
sāmagānajāyamānaśarmaṇe namaḥ śivāya . 
hemakānticākacakyavarmaṇe namaḥ śivāya 
sāmajāsurāṅgalabdhacarmaṇe namaḥ śivāya ..7..

 

janmamṛtyughoraduḥkhahāriṇe namaḥ śivāya  
cinmayaikarūpadehadhāriṇe namaḥ śivāya . 
manmanorathāvapūrtikāriṇe namaḥ śivāya 
sanmanogatāya kāmavairiṇe namaḥ śivāya ..8..

 

yakṣarājabandhave dayāl̤ave namaḥ śivāya 
dakṣapāṇiśobhikāñcanālave namaḥ śivāya. 
pakṣirājavāhahṛcchayālave namaḥ śivāya 
akṣiphālavedapūtatālave namaḥ śivāya ..9..

 

dakṣahastaniṣṭhajātavedase namaḥ śivāya 
hyakṣarātmane namadviḍaujase namaḥ śivāya . 
dīkṣitaprakāśitātmatejase namaḥ śivāya 
ukṣarājavāha te satāṃ gate namaḥ śivāya ..10..

 

rājatācalendrasānuvāsine namaḥ śivāya 
rājamānanityamandahāsine namaḥ śivāya . 
rājakorakāvataṃsabhāsine namaḥ śivāya 
rājarājamitratā prakāśine namaḥ śivāya ..11..

 

dīnamānabālikāmadhenave namaḥ śivāya 
sūnavāṇadāhakṛtkṛśānave namaḥ śivāya . 
svānurāgabhaktaratna sānave namaḥ śivāya 
dānavāndhakāracaṇḍabhānave namaḥ śivāya ..12..

 

sarvamaṅgal̤ākucāgraśāyine namaḥ śivāya 
sarvadevatāgaṇātiśāyine namaḥ śivāya . 
pūrvadevanāśasaṃvidhāyine namaḥ śivāya 
sarvamanmanojabhaṅgadāyine namaḥ śivāya ..13..

 

stokabhaktito'pi bhaktapoṣiṇe namaḥ śivāya 
mākarandasāravarṣibhāṣiṇe namaḥ śivāya . 
ekabilvadānato'pi toṣiṇe namaḥ śivāya 
naikajanmapāpajālaśoṣiṇe namaḥ śivāya ..14..

 

sarvajīvarakṣaṇaikaśīline namaḥ śivāya 
pārvatīpriyāya bhaktapāline namaḥ śivāya . 
durvidagdhadaityasainyadāriṇe namaḥ śivāya 
śarvarīśadhāriṇe kapāline namaḥ śivāya ..15..

 

pāhi māmumāmanojñadeha te namaḥ śivāya 
dehi me varaṃ sitādrigeha te namaḥ śivāya . 
mohitarṣikāminīsamūha te namaḥ śivāya 
svehitaprasanna kāmadoha te namaḥ śivāya ..16..

 

maṅgal̤apradāya goturaṅga te namaḥ śivāya 
gaṅgayā taraṅgitottamāṅga te namaḥ śivāya . 
saṅgarapravṛttavairibhaṅga te namaḥ  śivāya 
aṅgajāraye karekuraṅga te namaḥ śivāya ..17..

 

ītitakṣaṇapradānahetave namaḥ śivāya 
āhitāgnipālakokṣaketave namaḥ śivāya . 
dehakāntidhūtaraupyadhātave namaḥ śivāya 
gehaduḥkhapuñjadhūmaketave namaḥ śivāya ..18..

 

tryakṣa dīnasatkṛpākaṭākṣa te namaḥ śivāya 
dakṣasaptatantunāśadakṣa te namaḥ śivāya . 
ṛkṣarājabhānupāvakākṣa te namaḥ śivāya 
rakṣa māṃ prapannamātrarakṣa te namaḥ śivāya ..19..

 

nyaṅkupāṇaye śivaṅkarāya te namaḥ śivāya 
saṅkaṭābdhitīrṇakiṅkarāya te namaḥ śivāya . 
paṅkabhīṣitābhayaṅkarāya te namaḥ śivāya 
paṅkajānanāya śaṅkarāya te namaḥ śivāya ..20..

 

karmapāśanāśa nīlakaṇṭha te namaḥ śivāya 
śarmadāya naryabhasmakaṇṭha te namaḥ śivāya . 
nirmamarṣisevitopakaṇṭha te namaḥ śivāya 
kurmahe natīrnamadvikuṇṭha te namaḥ śivāya ..21..

 

viṣṭapādhipāya namraviṣṇave namaḥ śivāya 
śiṣṭaviprahṛdguhācariṣṇave namaḥ śivāya . 
iṣṭavastunityatuṣṭajiṣṇave namaḥ śivāya 
kaṣṭanāśanāya lokajiṣṇave namaḥ śivāya ..22..

 

aprameyadivyasuprabhāva te namaḥ śivāya 
satprapannarakṣaṇasvabhāva te namaḥ śivāya . 
svaprakāśa nistulānubhāva te namaḥ śivāya 
vipraḍimbhadarśitārdrabhāva te namaḥ śivāya ..23..

 

sevakāya me mṛḍa prasīda te namaḥ śivāya 
bhāvalabhya tāvakaprasāda te namaḥ śivāya . 
pāvakākṣa devapūjyapāda te namaḥ śivāya 
tāvakāṅghribhaktadattamoda te namaḥ śivāya ..24..

 

bhuktimuktidivyabhogadāyine namaḥ śivāya 
śaktikalpitaprapañcabhāgine namaḥ śivāya . 
bhaktasaṅkaṭāpahārayogine namaḥ śivāya 
yuktasanmanaḥ sarojayogine namaḥ śivāya ..25..

 

antakāntakāya pāpahāriṇe namaḥ śivāya 
śantamāya danticarmadhāriṇe namaḥ śivāya . 
santatāśritavyathāvidāriṇe namaḥ śivāya 
jantujātanityasaukhyakāriṇe namaḥ śivāya ..26..

 

śūline namo namaḥ kapāline namaḥ śivāya 
pāline viriñcituṇḍamāline namaḥ śivāya . 
līline viśeṣaruṇḍamāline namaḥ śivāya 
śīline namaḥ prapuṇyaśāline namaḥ śivāya ..27..

 

śivapañcākṣaramudrāṃ catuṣpadollāsapadyamaṇighaṭitām . 
nakṣatramālikāmiha dadhadupakaṇṭhaṃ naro bhavetsomaḥ ..28..

 

iti śrīmatparamahaṃsaparibrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śivapañcākṣaranakṣatramālāstotraṃ saṃpūrṇam ..

Related Content

शिवपञ्चाक्षर नक्षत्रमाला स्तोत्रम - Shivapanchakshara Naksha

ஶிவபஞ்சாக்ஷர நக்ஷத்ரமாலா ஸ்தோத்ரம் - Shivapanchakshara Naksh