logo

|

Home >

Scripture >

scripture >

English-Script

shivabhujangaprayaatastotram (शिवभुजङ्गप्रयातस्तोत्रम्)

Shivabhujanga Prayata Stotram


shivabhujanga prayaata stotram

yadaa daaruNaabhaaShaNaa bhIShaNaa me bhaviShyantyupaante kRutaantasya dootaaH |
tadaa manmanastvatpadaaMbhoruhasthaM kathaM nishcalaM syaannamaste&stu shaMbho ||1|| 

yadaa durnivaaravyatho&haM shayano luThanniHshvasanniHsRutaavyaktavaaNiH | 
tadaa jahnukanyaajalaala~gkRutaM te jaTaamaNDalaM manmanomandiraM syaat ||2|| 

yadaa putramitraadayo matsakaashe rudantyasya haa kIdRushIyaM dasheti | 
tadaa devadevesha gaurIsha shaMbho namaste shivaayetyajasraM bravaaNi ||3|| 

yadaa pashyataaM maamasau vetti naasmaanayaM haasa eveti vaacho vadeyuH | 
tadaa bhootibhooShaM bhuja~ggaavanaddhaM puraare bhavantaM sphuTaM bhaavayeyam ||4|| 

yadaa paaramacCaayamasthaanamadbhirjanairvaa vihInaM gamiShyaami dooram | 
tadaa taM nirundhan kRutaantasya maargaM mahaadeva mahyaM manoj~jaM prayacCa||5|| 

yadaa rauravaadeen smaranneva bhItyaa vrajaamyeva mohaM patiShyaami ghore| 
tadaa maamaho naatha kastaarayiShyatyanaathaM paraadhInamardhendumaule ||6|| 

yadaa shvetapatraayataala~gghyashakte kRutaantaadbhayaM bhaktavaatsalyabhaavaat |
tadaa paahi maaM paarvatIvallabhaanyaM na pashyaami paataarametaadRushaM me ||7|| 

idaanImidaanIM matirme bhavitrItyaho santataM cintayaa pIDito&smi | 
kathaM naama maa bhoonmanovRuttireShaa namaste gatInaaM gate nIlakaNTha ||8|| 

amaryaadamevaamumaabaalavRuddhaM harantaM kRutaantaM samIkShyaasmi bhItaH | 
stutau taavadasyaaM tavaiva prasaadaadbhavaanIpate nirmayo&haM bhavaani ||9|| 

jaraajanmagarbhaadhivaasaadiduHKaanyasahyaani jahyaaM jagannaatha kena | 
bhavantaM vinaa me gatirnaiva shaMbho dayaaLo na jaagarti kiM vaa dayaa te ||10|| 

shivaayeti shabdo namaHpoorva eSha smaranmuktikRunmRutyuhaa tattvavaachI | 
mameshaana maagaanmanasto vachastaH sadaa mahyametatpradaanaM prayacCa ||11|| 

tvamapyaMba maaM pashya shItaaMshumaulipriye bheShajaM tvaM bhavavyaadhishaantyai|
bRuhatkleshabhaajaM padaaMbhojapote bhavaabdhau nimagnaM nayasvaadya paaram ||12|| 

anena stavenaadaraadambikesha paraaM bhaktimaatanvataa ye namanti | 
mRutau nirbhayaaste hyanantaM labhante hRudaMbhojamadhye samaaseenameeshaM ||13 ||

akaNThe kaLa~gkaadana~gge bhuja~ggaadapaaNou kapaalaadabhaale&nalaakShaat | 
amaulau shashaa~gkaadahaM devamanyaM na manye na manye na manye na manye ||14|| 

kirITe nishIsho lalaaTe hutaasho bhuje bhogiraajo gaLe kaalimaa cha | 
tanau kaaminI yasya tulyaM na devaM na jaane na jaane na jaane na jaane ||15|| 

ayaM daanakaalastvahaM daanapaatraM bhavaaneva daataa tvadanyaM na yaache | 
bhavadbhaktimeva sthiraaM dehi mahyaM kRupaashIla shaMbho kRutaartho&smi yasmaat ||16| 

shivo&haM shivo&haM shivo&haM shivo&haM shivaadanyathaa daivataM naabhijaane | 
mahaadeva shaMbho girIsha trishoolin tvayIdaM samastaM vibhaatIti yasmaat ||17|| 

iti shrImatparamahaMsaparivraajakaachaaryashrImacCa~gkaraacaaryaviracitaM shivabhuja~ggaprayaatastotraM saMpoorNam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana