logo

|

Home >

Scripture >

scripture >

English-Script

paramaatmaashtakam

Paramatma Ashtakam


paramaatmaa aShTakam |

paramaatmaMstava praaptau kushalo&smi na saMshayaH | 
tathaapi me mano duShTaM bhogeShu ramate sadaa ||1|| 

yadaa yadaa tu vairaagyaM bhogebhyashca karomyaham | 
tadaiva me mano mooDhaM punarbhogeShu gacCati ||2|| 

bhogaanbhuktvaa mudaM yaati mano me cha~JchalaM prabho | 
tava smRuti yadaa yaati tadaa yaati bahirmuKam ||3|| 

pratyahaM shaastranichayaM cintayaami samaahitaH | 
tathaapi me mano mooDhaM tyaktvaa tvaaM bhogamicCati ||4|| 

shokamohau maanamadau tavaaj~jaanaadbhavanti vai | 
yadaa buddhipathaM yaasi yaanti te vilayaM tadaa ||5|| 

kRupaaM kuru tathaa naatha tvayi chittaM sthiraM yathaa | 
mama syaajj~jaanasaMyuktaM tava dhyaanaparaayaNam ||6|| 

maayayaa te vimooDho&smi na pashyaami hitaahitam | 
saMsaaraapaarapaathodhau patitaM maaM samuddhara ||7|| 

paramaatmaMstvayi sadaa mama syaannishcalaa matiH | 
saMsaaraduHKagahanaattvaM sadaa rakShako mama||8|| 

paraatmana idaM stotraM mohavicCedakaarakam | 
j~jaanadaM cha bhavennRuNaaM yogaanandena nirmitam ||9|| 

iti shrIyogaanandatIrthaviracitaM paramaatmaaShTakaM saMpoorNam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana