logo

|

Home >

Scripture >

scripture >

English-Script

shivakeshaadipaadaantavarNanastotram

Shivakeshadi Padanta Varnana Stotram


shivakeshaadi paadaanta varNana stotram

deyaasurmoordhni raajatsarasasurasaritpaaraparyantaniryat-
praaMshustambaaH pisha~ggaastulitapariNataaraktashaalIlataa vaH | 
durvaaraapattigartashritaniKilajanottaaraNe rajjubhootaa 
ghoraaghorvIruhaalIdahanashiKishiKaaH sharma shaarvaaH kapardaaH ||1|| 

kurvannirvaaNamaargapragamaparilasadroopyasopaanasha~gkaaM  
shakraarINaaM puraaNaaM trayavijayakRutaspaShTareKaayamaaNam | 
avyaadavyaajamucchairalikahimadharaadhityakaantastridhodya-
jjaahnavyaabhaM mRuDaanIkamitaruDuparukpaaNDaraM vastripuNDram ||2|| 

krudhyadgaurIprasaadaanatisamayapadaa~gguShThasa~gkraantalaakShaa-
binduspardhi smaraareH sphaTikamaNidRuShanmagnamaaNikyashobham | 
moordhnyudyaddivyasindhoH patitashapharikaakaari vo mastakaM 
staadastokaapattikRRuttyai hutavahakaNikaamokSharookShaM sadaakShi ||3|| 

bhootyai dRugbhootayoH syaadyadahimahimarugbimbayoH snigdhavarNo
daityaughadhvaMsashaMsI sphuTa iva pariveShaavasheSho vibhaati | 
sargasthityantavRuttirmayi samupagate&tIva nirvRUttagarvaM 
sharvaaNIbharturucchairyugaLamatha dadhadvibhramaM tadbhruvorvaH ||4|| 

yugme rukmaa~jjapi~gge graha iva pihite draagyayoH praagduhitraa 
shailasya dhvaantanIlaambararachitabRuhatka~jchuko&bhootprapa~jchaH  | 
te trainetre pavitre tridashavaraghaTaamitrajaitrograshastre 
netre netre bhavetaaM drutamiha bhavataamindriyaashvaanniyantum ||5|| 

chaNDIvaktraarpaNecCostadanu bhagavataH paaNDurukpaaNDugaNDa-
prodyatkaNDooM vinetuM vitanuta iva ye ratnakoNairvighRuShTim |
chaNDaarchirmaNDalaabhe satatanatajanadhvaantaKaNDaatishauNDe 
chaaNDIshe te shriye staamadhikamavanataaKaNDale kuNDale vaH ||6|| 

KaTvaa~ggodagrapaaNeH sphuTavikaTapuTo vaktrarandhrapravesha 
prepsooda~jchatphaNoruShvasadatidhavaLaahIndrasha~gkaaM dadhaanaH |
yuShmaakaM kamravaktraamburuhaparilasatkarNikaakaarashobhaH 
shashvattraaNaaya bhooyaadalamativimalottu~ggakoNaH sa ghoNaH ||7|| 

kudhyatyaddhaa yayoH svaaM tanumatilasatorbimbitaaM lakShayantI 
bhartre spardhaativighnaa muhuritaravadhoosha~gkayaa shailakanyaa | 
yuShmaaMstau shashvaducchairabahuladashamIsharvarIshaatishubhraa-
vavyaastaaM divyasindhoH kamituravanamallokapaalau kapolau ||8|| 

yo bhaasaa bhaatyupaantasthita iva nibhRutaM kaustubho draShTumicCan
sotthasnehaannitaantaM galagatagaraLaM patyuruchcaiH pashoonaam | 
prodyatpremNaa yamaardraa pibati girisutaa saMpadaH saatirekaa 
lokaaH shoNIkRutaantaa yadadharamahasaa so&dharo vo vidhattaam ||9|| 

atyarthaM raajate yaa vadanashashadharaadudgalaccaaruvaaNI-
pIyooShaambhaHpravaahaprasaraparilasatphenabindvaavalIva | 
deyaatsaa dantapa~gktishciramiha danudaayaadadauvaarikasya 
dyutyaa dIptendukundacCaviramalatarapronnataagraa mudaM vaH ||10|| 

nyakkurvannurvaraabhRunnibhaghanasamayoddhuShTameghaughaghoShaM 
sphoorjadvaardhyutthitorudhvanitamapi parabrahmabhooto gabhIraH | 
suvyakto vyaktamoorteH prakaTitakaraNaH praaNanaathasya satyaaH 
prItyaa vaH saMvidadhyaatphalavikalamalaM janma naadaH sa naadaH ||11||

bhaasaa yasya trilokI lasati parilasatphenabindvarNavaantar-
vyaamagrevaatigaurastulitasurasaridvaaripooraprasaaraH | 
pInaatmaa dantabhaabhirbhRushamahahahakaaraatibhImaH sadeShTaaM 
puShTaaM tuShTiM kRuShIShRTa sphuTamiha bhavataamaTTahaaso&ShTamoorteH ||12|| 

sadyojaataaKyamaapyaM yaduvimalamudagvarti yadvaamadevaM 
naamnaa hemnaa sadRukShaM jaladanibhamaghoraahvayaM dakShiNaM yat |  
yadbaalaarkaprabhaM tatpuruShanigaditaM poorvamIshaanasaMj~jaM 
yaddivyaM taani shambhorbhavadabhilaShitaM pa~Jcha dadyurmuKaani ||13|| 

aatmapremNo bhavaanyaa svayamiva racitaaH saadaraM saaMvananyaa 
maShyaa tisraH sunIlaa~jjananibhagarareKaaH samaabhaanti yasyaam | 
aakalpaanalpabhaasaa bhRusharucirataraa kambukalpaa&mbikaayaaH 
patyuH saatyantamantarvilasatu satataM mantharaa kandharaa vaH ||14|| 

vaktrendordanta lakShmyaashciramadharamahaakaustubhasyaapyupaante 
sotthaanaaM praarthayan ya sthitimachalabhuve vaarayantyai nivesham | 
praayu~gktevaashiSho yaH pratipadamamRutatve sthitaH kaalashatroH  
kaalaM kurvan galaM vo hRudayamayamalaM kShaalayetkaalakooTaH ||15|| 

prauDhapremaakulaayaa ddaDhataraparirambheShu parvendumuKyaaH 
paarvatyaashcaaruchaamIkaravalayapadaira~gkitaM kaantishaali | 
ra~ggannaagaa~ggadaaDhyaM satatamavihitaM karma nirmoolayetta-
dormoolaM nirmalaM yaddhRudi duritamapaasyaarjitaM dhoorjaTervaH ||16|| 

kaNThaashleShaarthamaaptaa diva iva kamituH svargasindhoH pravaahaaH 
kraantyai saMsaarasindhoH sphaTikamaNimahaasa~gkramaakaaradIrghaaH | 
tiryagviShkambhabhootaastribhuvanavasaterbhinnadaityebhadehaa 
baahaavastaa harasya drutamiha nivahaanaMhasaaM saMharantu||17|| 

vakSho dakShadviSho&laM smarabharavinamaddakShajaakShINavakShojaantar-
nikShiptashumbhanmalayajamilitodbhaasi bhasmokShitaM yat | 
kShipraM tadrookShachakShuH shruti gaNaphaNaratnaughabhaabhIkShNashobhaM 
yuShmaakaM shashvadenaH sphaTikamaNishilaamaNDalaabhaM kShiNotu ||18|| 

muktaamukte vichitraakulavalilaharIjaalashaalinyavaa~jchan-
naabhyaavarte viloladbhujagavarayute kaalashatrorvishaale | 
yuShmachchittatridhaamaa pratinavaruchire mandire kaantilakShmyaaH 
shetaaM shItaaMshugaure chirataramudarakShIrasindhau salIlam ||19|| 

vaiyaaghrI yatra kRuttiH sphurati himagirervistRutopatyakaantaH 
saandraavashyaayamishraa parita iva vRutaa nIlajImootamaalaa | 
aabaddhaahIndrakaa~JchIguNamatipRuthulaM shailajaakIDabhoomistadvo 
niHshreyase syaajjaghanamatighanaM baalashItaaMshumauleH ||20|| 

puShTaavaShTambhabhootau pRuthutarajaghanasyaapi nityaM trilokyaaH 
samyagvRuttau surendradviradavarakarodaarakaantiM dadhaanau | 
saaraavooroo puraareH prasabhamarighaRTaaghasmarau bhasmashubhrau
bhaktairatyaardracittairadhikamavanatau vaa~jCitaM vo vidhattaam ||21|| 

aanandaayendukaantopalaracitasamudgaayite ye munInaaM 
chittaadarshaM nidhaatuM vidadhati charaNe taaNDavaaku~jcanaani | 
kaa~jchIbhogIndramoordhnaa pratimuhurupadhaanaayamaane kShaNaM te
kaante staamantakaarerdyutivijitasudhaabhaanunI jaanunI vaH ||22|| 

ma~jjIrIbhootabhogipravaragaNaphaNaamaNDalaantarnitaanta-
vyaadIrghaanargharatnadyutikisalayite stooyamaane dyusadbhiH | 
bibhratyau vimramaM vaH sphaTikamaNibRuhaddaNDavadbhaasite ye 
ja~gghe sha~gKendushubhre bhRushamiha bhavataaM maanase shoolapaaNeH ||23|| 

astokastomashastrairapachitimamalaaM bhooribhaavopahaaraiH 
kurvadbhiH sarvadocchaiH satatamabhivRutau brahmaviddevalaadyaiH | 
samyaksampoojyamaanaaviha hRudi sarasIvaanishaM yuShmadIye 
sharvasya krIDataaM  tau prapadavarabRuhatkacCapaavacCabhaasau ||24||

yaaH svasyaikaaMshapaataaditibahalagaladraktavaktraM praNunna-
praaNaM praakroshayanpraa~g nijamachalavaraM caalayantaM dashaasyam | 
paadaa~ggulyo dishantu drutamayugadashaH kalmaShaploShakalyaaH 
kalyaaNaM phullamaalyaprakaravilasitaa vaH praNaddhaahivallyaH ||25|| 

prahvapraachInabarhiHpramuKasuravaraprasphuranmaulisakta-
jyaayoratnotkarostrairaviratamamalaa bhoorinIraajitaa yaa | 
prodagraagraa pradeyaattatiriva ruchiraa taarakaaNaaM nitaantaM 
nIlagrIvasya paadaamburuhavilasitaa saa naKaalIH suKaM vaH ||26||  

satyaaH satyaananendaavapi savidhagate ye vikaasaM dadhaate 
svaante svaaM te labhante shriyamiha sarasIvaamaraa ye dadhaanaaH| 
lolaM lolambakaanaaM kulamiva sudhiyaaM sevate ye sadaa staaM 
bhootyai bhootyaiNapaaNervimalatararuchaste padaambhoruhe vaH ||27|| 

yeShaaM raagaadidoShaakShatamati yatayo yaanti muktiprasaadaa-
dye vaa namraatmamoortidyusadRushipariShanmoordhni sheShaayamaaNaaH | 
shrIkaNThasyaaruNodyaccharaNasarasijaprotthitaaste bhavaaKyaat-
paaraavaaraacchiraM vo duritahatikRutastaarayeyuH paraagaaH ||28|| 

bhoomnaa yasyaastasImnaa bhuvanamanusRutaM yatparaM dhaama dhaamnaaM 
saamnaamaamnaayatattvaM yadapi cha paramaM yadguNaatItamaadyam | 
yacchaaMhohannirIhaM gaganamiti muhuH praahurucchairmahaanto 
maaheshaM tanmaho me mahitamaharaharmoharohaM nihantu ||29|| 

iti shrImatparamahaMsaparivraajakaachaaryasya shrIgovindabhagavatpaadashiShyasya 
shrImacCha~gkaraacaaryasya kRutam shivakeshaadipaadaantavarNanastotraM saMpoorNam ||

 

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana