logo

|

Home >

Scripture >

scripture >

English-Script

shiva paadaadikeshaantavarNana stotram

kalyāṇaṃ no vidhattāṃ kaṭakataṭalasatkalpavāṭinikuñja-
krīḍāsaṃsaktavidyādharanivahavadhūgītarudrāpadānaḥ.
tārairherambanādaistaralitaninadattārakārātikekī
kailāsaḥ śarvanirvṛtyabhijanakapadaḥ sarvadā parvatendraḥ ..1..

yasya prāhuḥ svarūpaṃ sakaladiviṣadāṃ sārasarvasvayogaṃ
yasyeṣuḥ śārṅgadhanvā samajani jagatāṃ rakṣaṇe jāgarūkaḥ .
maurvī darvīkarāṇāmapi ca parivṛḍhaḥ pūsrayī sā ca lakṣyaṃ
so'vyādavyājamasmānaśivabhidaniśaṃ nākināṃ śrīpinākaḥ ..2..

ātaṅkāvegahārī sakaladiviṣadāmaṅghripadmāśrayāṇāṃ
mātaṅgādyugradaityaprakaratanugaladraktadhārāktadhāraḥ .
krūraḥ sūrāyutānāmapi ca paribhavaṃ svīyabhāsā vitanvan
ghorākāraḥ kuṭhāro dṛḍhataraduritākhyāṭavīṃ pāṭayennaḥ .3..

kālārāteḥ karāgre kṛtavasatiruraḥśāṇatāto ripūṇāṃ
kāle kāle kulādripravaratanayayā kalpitasnahalepaḥ .
pāyānnaḥ pāvakārciḥprasarasakhamukhaḥ pāpahantā nitāntaṃ
śūlaḥ śrīpādasevābhajanarasajuṣāṃ pālanaikāntaśīlaḥ ..4..

devasyāṅkāśrayāyāḥ kulagiriduhiturnetrakoṇapracāra-
prastārānatyudārānpipaṭiṣuriva yo nityamatyādareṇa .
ādhatte bhaṅgituṅgairaniśamavayavairantaraṅgaṃ samodaṃ
somāpīḍasya so'yaṃ pradiśatu kuśalaṃ pāṇiraṅgaḥ kuraṅgaḥ ..5..

kaṇṭhaprāntāvasajjatkanakamayamahāghaṇṭikāghoraghoṣaiḥ
kaṇṭhārāvairakuṇṭhairapi bharitajagaccakravālāntarālaḥ .
caṇḍaḥ proddaṇḍaśṛṅgaḥ kakudakavalitottuṅgakailāsaśrṛṅgaḥ
kaṇṭhe kālasya vāhaḥ śamayatu śamalaṃ śāśvtaḥ śākvarendraḥ ..6..

niryaddānāmbudhārāparimal̤ataral̤ībhūtalolambapālījhaṅkāraiḥ
śaṅkarādreḥ śikharaśatadarīḥ pūrayanbhūrīghoṣaiḥ .
śārghaḥ sauvarṇaśailapratimapṛthuvapuḥ sarvavighnāpahartā
śarvāṇyāḥ pūrvasūnuḥ sa bhavatu bhavatāṃ svastido hastivaktraḥ ..7..

yaḥ puṇyairdevatānāṃ samajani śivayoḥ ślāghyavīryaikamatyād-
yannāmni śrūyamāṇe ditijabhaṭaghaṭā bhītibhāraṃ bhajante .
bhūyātso'yaṃ vibhūtyai niśitaśaraśikhāpāṭitakrauñcaśailaḥ
saṃsārāgādhakūpodarapatitasamuttārakastārakāriḥ ..8..

ārūḍhaḥ prauḍhavegapravijitapavanaṃ tuṅgatuṅgaṃ turaṅgaṃ
cailaṃ nīlaṃ vasānaḥ karatalavilasatkāṇḍakodaṇḍadaṇḍaḥ .
rāgadveṣādinānāvidhamṛgapaṭalībhītikṛdbhūtabhartā
kurvannākheṭalīlāṃ parilasatu manaḥ kānane māmakīne ..9..

ambhojābhyāṃ ca rambhārathacaraṇalatādvandvakumbhīndrakumbhai-
rbimbenendośca kamborupari vilasatā vidrumeṇotpalābhyām .
ambhodenāpi saṃbhāvitamupajanitāḍambaraṃ śambarāreḥ
śambhoḥ saṃbhogayogyaṃ kimapi dhanamidaṃ saṃbhavetsaṃpade naḥ ..10..

veṇīsaubhāgyavismāpitatapanasutācāruveṇīvilāsān
vāṇīnirdhūtavāṇīkaratalavidhṛtodāravīṇāvirāvān .
eṇīnetrāntabhaṅgīnirasananipuṇāpāṅgakoṇānupāse 
śoṇānprāṇānudūḍhapratinavasuṣamākandalānindumauleḥ ..11..

nṛttārambheṣu hastāhatamurajadhimīdhikkṛtairatyudārai-
ścittānandaṃ vidhatte sadasi bhagavataḥ santataṃ yaḥ sa nandī .
caṇḍīśādyāstathā'nye caturaguṇagaṇaprīṇitasvāmisatkā-
rotkarṣodyatprasādāḥ pramathaparivṛḍhāḥ santu santoṣiṇo naḥ ..12..

muktāmāṇikyajālaiḥ parikalitamahāsālamālokanīyaṃ
pratyuptānardharatnairdiśi diśi bhavanaiḥ kalpitairdikpatīnām .
udyānairadrikanyāparijanavanitāmānanīyaiḥ paritaṃ
hṛdyaṃ hṝdyastu nityaṃ mama bhuvanapaterdhāma somārdhamauleḥ ..13..

stambhairjambhāriratnapravaraviracitaiḥ saṃbhṛtopāntabhāgaṃ
śumbhatsopānamārgaṃ śucimaṇinicayairgumphitānalpaśilpam .
kumbhaiḥ saṃpūrṇaśobhaṃ śirasi sughaṭitaiḥ śātakumbhairapaṅkaiḥ
śambhoḥ saṃbhāvanīyaṃ sakalamunijanaiḥ svastidaṃ syātsadā naḥ ..14..

nyasto madhye sabhāyāḥ parisaravilasatpādapīṭhābhirāmo
hṛdyaḥ pādaiścaturbhiḥ kanakamaṇimayairuccakairujjvalātmā .
vāsoratnena kenāpyadhikamṛdutareṇāstṛto vistṛtaśrīpīṭhaḥ
pīḍābharaṃ naḥ śamayatu śivayoḥ svairasaṃvāsayogyaḥ ..15..

āsīnasyādhipīṭhaṃ trijagadadhipateraṅghripīṭhānuṣaktau
pāthojābhogabhājau parimṛdulatalollāsipadmābhilekhau .
pātāṃ pādāvubhau tau namadamarakirīṭollasaccāruhīra-
śreṇīśoṇāyamānonnata nakhadaśakodbhāsamānau samānau ..16..

yannādo vedavācāṃ nigadati nikhilaṃ lakṣaṇaṃ pakṣiketur-
lakṣmīsaṃbhogasaukhyaṃ viracayati yayoścāpare rūpabhede .
śaṃbhoḥ saṃbhāvanīye padakamalasamāsaṅgatastuṅgaśobhe
māṅgalyaṃ naḥ samagraṃ sakalasukhakare nūpure pūrayetām ..17..

aṅge śṛṅgārayoneḥ sapadi śalabhatāṃ netravahnau prayāte
śatroruddhṛtya tasmādiṣudhiyugamadho nyastamagre kimetat .
śaṅkāmitthaṃ natānāmamarapariṣadāmantaraṅkūrayattat-
saṃghātaṃ cāru jaṅghāyugamakhilapateraṃhasā saṃharennaḥ ..18..

jānudvandvena mīnadhvajanṛvarasamudgopamānena sākaṃ
rājantau rājarambhākarikarakanakastambhasaṃbhāvanīyau .
ūrū gaurīkarāmbhoruhasarasasamāmardanānandabhājau
cārū dūrīkriyetāṃ  duritamupacitaṃ janmajanmāntare naḥ ..19..

āmuktānargharatnaprakarakarapariṣvaktakalyāṇakāñcī-
dāmnā baddhena dugdhadyutinicayamuṣā cīnapaṭṭāmbareṇa .
saṃvīte śailakanyāsucaritaparipākāyamāne nitambe
nityaṃ narnartu cittaṃ mama nikhilajagatsvāminaḥ somamauleḥ ..20..

sandhyākālānurajyaddinakarasarucā kāladhautena gāḍhaṃ
vyānaddhaḥ snigdhamugdhaḥ sarasamudarabandhena vītopamena .
uddīpraiḥ svaprakāśairupacitamahimā manmathārerudāro
madhyo mithyārthasaghryaṅ mama diśatu sadā saṅgatiṃ maṅgal̤ānām..21..

nābhīcakrālavālānnavanavasuṣamādohadaśrīparītā-
dudgacchantī purastādudarapathamatikramya vakṣaḥ prayāntī .
śyāmā kāmāgamārthaprakathanalipivadbhāsate yā nikāmaṃ
sā māṃ somārdhamauleḥ sukhayatu satataṃ romavallīmatallī ..22..

āśleṣeṣvadrijāyāḥ kaṭhinakucataṭīliptakāśmīrapaṅka-
vyāsaṅgādyadudyadarkadyutibhirupacitaspardhamuddāmahṛdyam .
dakṣārāterudūḍhapratinavamaṇimālāvalībhāsamānaṃ
vakṣo vikṣobhitāghaṃ satatanatijuṣāṃ rakṣatādakṣataṃ naḥ ..23..

vāmāṅke visphurantyāḥ karatalavilasaccāruraktotpalāyāḥ
kāntāyā vāmavakṣoruhabharaśikharonmardanavyagramekaṃ .
anyāṃstrīnapyudārānvaraparaśumṛgālaṅkṛtānindumaule-
rbāhūnābaddhahemāṅgadamaṇikaṭakānantarālokayāmaḥ ..24..

sammrāntāyāḥ śivāyāḥ pativilayabhiyā sarvalokopatāpāt-
saṃvignasyāpi viṣṇoḥ sarabhasamubhayorvāraṇapreraṇābhyām .
madhye traiśaṅkavīyāmanubhavati daśāṃ yatra hālāhaloṣmā
so'yaṃ sarvāpadāṃ naḥ śamayatu nicayaṃ nīlakaṇṭhasya kaṇṭhaḥ ..25..

hṛdyairadrīndrakanyāmṛdudaśanapadairmudrito vidrumaśrī-
ruddyotantyā nitāntaṃ dhaval̤adhaval̤ayā miśrito dantakāntyā .
muktāmāṇikyajālavyatikarasadṛśā tejasā bhāsamānaḥ
sadyojātasya dadyādadharamaṇirasau saṃpadāṃ sañcayaṃ naḥ ..26..

karṇālaṅkāranānāmaṇinikararucāṃ sañcayairañcitāyāṃ
varṇyāyāṃ svarṇapadmodaraparivilasatkarṇikāsannibhāyām .
paddhatyāṃ prāṇavāyoḥ praṇatajanahṛdambhojavāsasya
śaṃbhornityaṃ naścittametadviracayatu sukhe nāsikāṃ nāsikāyām ..27..

atyantaṃ bhāsamāne ruciratararucāṃ saṅgamātsanmaṇīnā-
mudyaccaṇḍāṃśudhāmaprasaranirasanaspaṣṭadṛṣṭāpadāne .
bhūyāstāṃ bhūtaye naḥ karivarajayinaḥ karṇapāśāvalambe
bhaktālībhālasajjajjanimaraṇalipeḥ kuṇḍale kuṇḍale te ..28..

yābhyāṃ kālavyavasthā bhavati tanumatāṃ yo mukhaṃ devatānāṃ
yeṣāmāhuḥ svarūpaṃ jagati munivarā devatānāṃ trayīṃ tām .
rudrāṇīvaktrapaṅkeruhasatatavihārotsukendīvarebhya-
stebhyastribhyaḥ praṇāmāñjalimuparacaye trīkṣaṇasyekṣaṇebhyaḥ ..29..

vāmaṃ vāmāṅkagāyā vadanasarasije vyāvaladvallabhāyā
vyānamreṣvanyadanyatpunaralikabhavaṃ vītaniḥśeṣaraukṣyam .
bhūyo bhūyo'pi modānnipatadatidayāśītalaṃ cūtabāṇe
dakṣārerīkṣaṇānāṃ trayamapaharatādāśu tāpatrayaṃ naḥ ..30..

yasminnardhendumugdhadyutinicayatiraskāranistandrakāntau
kāśmīrakṣodasaṅkalpitamiva ruciraṃ citrakaṃ bhāti netram .
tasminnullīlacillīnaṭavarataruṇīlāsyaraṅgāyamāṇe
kālāreḥ phāladeśe viharatu hṛdayaṃ vītacintāntaraṃ naḥ ..31..

svāmin gaṅgāmivāṅgīkuru tava śirasā māmapītyarthayantīṃ
dhanyāṃ kanyāṃ kharāṃśoḥ śirasi vahati kiṃnveṣa kāruṇyaśālī .
itthaṃ śaṅkāṃ janānāṃ janayadatighanaṃ kaiśikaṃ kālamegha-
cchāyaṃ bhūyādudāraṃ tripuravijayinaḥ śreyase bhūyase naḥ ..32..

śrṛṅgārākalpayogyaiḥ śikharivarasutāsatsakhīhastalūnaiḥ
sūnairābaddhamālāvaliparivilasatsaurabhākṛṣṭabhṛṅgam .
tuṅgaṃ māṇikyakāntyā parihasitasurāvāsaśailendraśrṛṅgaṃ
saṅghaṃ naḥ saṅkaṭānāṃ vighaṭayatu sadā kāṅkaṭīkaṃ kirīṭam ..33..

vakrākāraḥ kalaṅkī jaḍatanurahamapyaṅghrisevānubhāvā-
duttaṃsatvaṃ prayātaḥ sulabhataraghṛṇāsyandinaścandramauleḥ .
tatsevantāṃ janaughāḥ śivamiti nijayā'vasthayaiva bruvāṇaṃ
vande devasya śaṃbhormukuṭasughaṭitaṃ mugdhapīyūṣabhānum ..34..

kāntyā saṃphullamallīkusumadhaval̤ayā vyāpya viśvaṃ virājan
vṛttākāro vitanvan muhurapi ca parāṃ nirvṛtiṃ pādabhājām .
sānandaṃ nandidoṣṇā maṇikaṭakavatā vāhmamānaḥ purāreḥ
śvetacchatrākhyaśītadyutirapaharatādastāpadā naḥ ..35..

divyākalpojjvalānāṃ śivagirisutayoḥ pārśvayorāśritānāṃ
rudrāṇīsatsakhīnāmatitaralakaṭākṣāñcalairañcitānām .
udvelladvāhuvallīvilasanasamaye cāmarāndolanīnāmudbhūtaḥ
kaṅkaṇālīvalayakalakalo vārayedāpado naḥ ..36..

svargaukaḥsundarīṇāṃ sulalitavapuṣāṃ svāmisevāparāṇāṃ
valgadbhūṣāṇi vaktrāmbujaparivigalanmugdhagītāmṛtāni .
nityaṃ nṛttānyupāse bhujavidhutipadanyāsabhāvāvaloka-
pratyudyatprītimādyatpramathanaṭanaṭīdattasambhāvanāni ..37..

sthānaprāptyā svarāṇāṃ kimapi viśadatāṃ vyañjayanmañjuvīṇā-
svānāvacchinnatālakramamamṛtamivāsvādyamānaṃ śivābhyām .
nānārāgātihṛdyaṃ navarasamadhurastotrajātānu viddhaṃ
gānaṃ vīṇāmaharṣeḥ kalamatilalitaṃ karṇapūrāyatāṃ naḥ ..38..

ceto jātapramodaṃ sapadi vidadhatī prāṇināṃ vāṇinīnāṃ
pāṇidvandvāgrajāgratsulalitaraṇitasvarṇatālānukūlā .
svīyārāveṇa pāthodhararavapaṭunā nādayantī mayūrī
māyūrīṃ mandabhāvaṃ maṇimurajabhavā mārjanā mārjayennaḥ ..39..

devebhyo dānavebhyaḥ pitṛmunipariṣatsiddhavidyādharebhyaḥ
sādhyebhyaścāraṇebhyo manujapaśupatajjātikīṭādikebhyaḥ .
śrīkailāsaprarūḍhāstṛṇaviṭapimukhāścāpi ye santi tebhyaḥ
savabhyo nirvicāraṃ natimuparacaye śarvapādāśrayebhyaḥ ..40..

dhyāyannityaṃ prabhāte pratidivasamidaṃ stotraratnaṃ paṭhedyaḥ
kiṃvā brūmastadīyaṃ sucaritamathavā kīrtayāmaḥ samāsāt .
sampajjātaṃ samagraṃ sadasi bahumatiṃ sarvalokapriyatvaṃ
samprāpyāyuḥśatānte padamayati parabrahmaṇo manmathāreḥ ..41..

iti śrīmatparamahaṃsaparivrājakācāryasya
śrīgovindabhagavatpūjyapādaśiṣyasya
śrīmacchaṅkarācāryasya kṛtam
śivapādādikeśāntavarṇanastotraṃ saṃpūrṇam ..

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

शिवसहस्रनामावलिः (महाभारत) - shiva sahasra naamaavaLi from

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana