logo

|

Home >

Scripture >

scripture >

English-Script

shivabhujanga prayaata stotram


Please send your corrections

shivabhuja~gga prayaata stotram |   

galaddaanagaNDaM miladbhRu~ggaKaNDaM chalaccaarushuNDaM jagatraaNashauNDaM | 
lasaddantakaaNDaM vipadbha~ggachaNDaM shivapremapiNDaM bhaje vakratuNDam||1|| 

anaadyantamaadyaM parantattvamarthaM chidaakaaramekaM turIyaM tvameyam | 
haribrahmamRugyaM parabrahmaroopaM manovaagatItaM mahaH shaivamIDe ||2||

svashaktyaadi shaktyntasiMhaasanasthaM manohaarisarvaaMgaratnaadibhooSham |
jaTaahIMdugaMgaasthishashyarkamauliM paraM shaktimitraM numaH pa~jchavaktram ||3||

shiveshaanatatpooruShaaGoravaamaadibhirbrahmabhirhRunmuKaiH ShaDbhiraMgaiH |
anaupamyaShaTtriMshataM tattvavidyaamatItaM paraM tvaaM kathaM vetti ko vaa ||4|| 

pravaaLapravaahaprabhaashoNamardhaM marutvanmaNishrImahaH shyaamamardham |
guNasyootamekaM vapushcekamantaH smaraami smaraapattisaMpattihetum ||5|| 

svasevaasamaayaata devaasurendraa namanmaulimandaaramaalaabhiShiktam | 
namasyaami shaMbho padaaMbhoruhaM te bhavaaMbhodhipotaM bhavaanIvibhaavyam ||6||

jagannaatha mannaatha gaurIsanaatha prapannaanukaMpinvipannaartihaarin | 
mahaH stomamoorte samastaikabandho namaste namaste punaste namo&stu ||7|| 

mahaadeva devesha devaadhideva smaraare puraare yamaare hareti | 
bruvaaNaH smariShvaami bhaktyaa bhavantaM tato me dayaashIla deva prasIda ||8||

viroopaakSha vishvesha vidyaadikesha trayImoola shaMbho shiva tryaMbaka tvam | 
prasIda smara traahi pashyaava puNya kShamasvaapnuhi tryakSha paahi tvamasmaan ||9|| 

tvadanyaH sharaNyaH prapannsya neti prasIda smarannava hanyaastu dainyam | 
na chette bhavedbhaktavaatsalyahaanistato me dayaaLo dayaaM sannidhehi ||10|| 

ayaM daanakaalastvahaM daanapaatraM bhavaannaatha daataa tvadanyanna yaache | 
bhavadbhaktimeva sthiraaM dehi mahyaM kRupaashIla shaMbho kRutaartho&smi tasmaat ||11||

pashuM vetsi cenmaaM tvamevaadhirooDhaH kaLaMkIti vaa moordhni dhatse tvameva | 
dvijihvaH punaH so&pi te kaNThabhooShaa tvada~ggakRutaaH sharva sarve&pi dhanyaaH ||12|| 

na shaknomi kartuM paradrohaleshaM kathaM prIyase tvaM na jaane girIsha | 
tadaa hi prasanno&si kasyaapi kaantaasutadrohiNo vaa pitRudrohiNo vaa ||13|| 

stutiM dhyaanamarcaaM yathaavadvidhaatuM bhajannapyajaananmaheshaavalaMbe | 
trasantaM sutaM traatumagre mRukaNDoryamapraaNanirvaapaNaM tvatpadaabjam ||14|| 

akaNThe kaLa~gkaadana~gge bhuja~ggaadapaaNau kapaalaadabhaale&nalaakShaat | 
amaulau shashaa~gkaadavaame kaLatraadahaM devamanyaM na manye na manye ||15|| 

shiroddaShTihRudrogashoolapramehajvaraarshojaraayakShmahikkaaviShaartaan | 
tvamaadyo bhiShagbheShajaM bhasma shaMbho tvamullaaghayaasmaanvapurlaaghavaaya || 

daridro&smyabhadro&smi dooye viShaNNo&smi sanno&smi bhinno&smi chaaham | 
bhavaanpraaNinaamantaraatmaasi shaMbho mamaadhiM na vetsi prabho rakSha maaM tvam ||16|| 

tvadakShNoH kaTaakShaH patet tryakSha yatra kShaNaM kShmaa cha lakShmIH svayaM taM vRuNIte | 
kirITasphuraccaamaracChatramaalaakalaachIgajakShaamabhooShaavisheShaiH ||17|| 

bhavaanyai bhavaayaapi maatre cha pitre mRuDaanyai mRuDaayaapyaghaghne  maKaghne | 
shivaa~ggyai shivaa~ggaaya kurmaH shivaayai shivaayaambikaayai namasyambakaaya ||18|| 

bhavadgauravaM mallaghutvaM viditvaa prabho rakSha kaaruNyaddaShTyaanugaM maam | 
shivaatmaanubhaavastutaavakShamo&haM svashaktyaa kRutaM me¶adhaM kShamasva ||19|| 

yadaa karNarandhraM vrajetkaalavaahadviShatkaNThaGaNTaaGaNaakaaranaadaH | 
vRuShaadhIshamaaruhya devaupavaahyaM tadaa vatsa maa bhIriti prINaya tvam ||20|| 

yadaa daaruNaa bhaaShaNaa bhIShaNaa me bhaviShyantyupaante kRutaantasya dootaaH | 
tadaa manmanastvatpadaambhoruhasthaM kathaM nishcalaM syaannamaste&stu shaMbho||21|| 

yadaa durnivaaravyatho&haM shayaano luThanniHshvasanniHsRutaa vyaktavaaNiH | 
tadaa jahrukanyaajalaala~gkRRutaM te jaTaamaNDalaM manmanomandiraM syaat ||22|| 

yadaa putramitraadayo matsakaashe rudantyasya haa kIddashIyaM dasheti | 
tadaa devadevesha gaurIsha shaMbho namaste shivaayetyajasraM bravaaNi || 23|| 

yadaa pashyataaM maamasau vetti naasmaanayaM shvaasa eveti vaacho bhaveyuH | 
tadaa bhootibhooShaM bhuja~ggaavanaddhaM puraare bhavantaM sphuTaM bhaavayeyam ||24|| 

yadaa yaatanaadeha sandehavaahI bhavedaatmadehe na moho mahaanme | 
tadaa kaashashItaaMshusa~gkaashamIsha smaraare vapuste namaste smaraaNi ||25|| 

yadaa paaramacChaayamasthaanamadbhirjanairvaa vihInaM gamiShyaami maargam | 
tadaa taM nirubdhankRutaantasya maargaM mahaadeva mahyaM manoj~jaM prayacCha ||26|| 

yadaa rauravaadi smaranneva bhItyaa vrajaamyatra mohaM mahaadeva ghoram | 
tadaa maamaho naatha tastaarayiShyatyanaathaM paraadhInamardhendumaule ||27|| 

yadaa shvetapatraayataala~gghyashakteH kRutaantaadbhayaM bhaktavaatsalyabhaavaat | 
tadaa paahi maaM paarvatIvallabhaanyaM na pashyaami paataarametaaddashaM me ||28||

idaanImidaanIM mRutirme bhavitrItyaho santataM chintayaa pIDito&smi | 
kathaM naama maa bhoonmRutau bhItireShaa namaste gatInaaM gate nIlakaNTha ||29|| 

amaryaadamevaahamaa&&baalavRuddhaM harantaM kRutaantaM samIkShyaasmi bhItaH | 
mRutau taavakaa~gghryabjadivyaprasaadaadbhavaanIpate nirbhayo&haM bhavaani ||30|| 

jaraajanmagarbhaadhivaasaadiduHKaanyasahyaani jahyaaM jagannaathadeva | 
bhavantaM vinaa me gatirnaiva shaMbho dayaaLo na jaagarti kiM vaa dayaa te || 31|| 

shivaayeti shabdo namaHpoorva eSha smaranmuktikRunmRutyuhaa tattvavaachI |  
maheshaana maa gaanmanasto vachastaH sadaa mahyametatpradaanaM prayacCha ||32|| 

tvamatyamba maaM pashya shItaaMshumaulipriye bheShajaM tvaM bhavavyaadhishaantau | 
bahukleshabhaajaM padaambhojapote bhavaabdhau nimagnaM nayasvaadyapaaram || 33|| 

anudyallalaaTaakShivahniprarohairavaamasphuracchaaruvaamorushobhaiH | 
ana~ggabhramadbhogibhooShaavisheSharachandraarghachooDairalaM daivatairnaH || 34|| 

akaNThe kala~gkaadana~gge bhuja~ggaadapaaNau kapaalaadabhaale&nalaakShaat | 
amaulau shashaa~gkaadavaame kaLatraadahaM devamanyaM na manye na manye ||35|| 

mahaadeva shaMbho girIsha trishooliMstvayIdaM samastaM vibhaatIti yasmaat | 
shivaadanyathaa daivataM naabhijaane shivo&haM shivo&haM shivo&ham ||36|| 

yato&jaayatedaM prapa~jchaM vichitraM sthitiM yaati yasmin yadekaantamante | 
sa karmaadihInaH svayaMjyotiraatmaa shivo&haM shivo&haM shivo&ham ||37|| 

kirITe nishesho lalaaTe hutaasho bhuje bhogiraajo gale kaalimaa cha | 
tanau kaaminI yasya tattulyadevaM na jaane na jaane na jaane || 38|| 

anena stavenaadaraadambikeshaM paraaM bhaktimaasaadya yaM ye namanti | 
mRutau nirbhayaaste janaastaM bhajante hRudambhojamadhye sadaasInamIsham || 39|| 

bhuja~ggapriyaakalpa shambho mayaivaM bhuja~ggaprayaatena vRuttena klRuptam | 
naraH stotrametatpaThitvorubhaktyaa suputraayuraarogyamaishvaryameti || 40|| 

iti shrImatparamahaMsaparivraajakaachaarya shrImacCha~gkaaraachaarya 
virachitaM shivabhuja~gga prayaatastotraM saMpoorNam ||

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram