logo

|

Home >

Scripture >

scripture >

English-Script

Chandrashekara Ashtaka Stotram

candraśekharāṣṭakam

Chandrashekara Ashtaka Stotram


candraśekharāṣṭakam .

candraśekhara candraśekhara
candraśekhara pāhi mām .
candraśekhara candraśekhara
candraśekhara rakṣa mām ..1..

ratnasānuśarāsanaṃ rajatādriśṛṅganiketanaṃ
siñjinīkṛta pannageśvaramacyutānana sāyakam .
kṣipradagdhapuratrayaṃ tridivālayairabhivanditaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..2..

pañcapādapa puṣpagandha padāṃbujadvaya śobhitaṃ
bhālalocana jātapāvaka dagdhamanmathavigraham .
bhasmadigdhakalebaraṃ bhava nāśanaṃ bhavamavyayaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..3..

mattavāraṇa mukhyacarmakṝtottarīya manoharaṃ
paṅkajāsana padmalocana pūjitāṃghrisaroruham .
devasindhutaraṅgasīkara siktaśubhrajaṭādharaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..4..

yakṣarājasakhaṃ bhagākṣaharaṃ bhujaṅgavibhūṣaṇaṃ
śailarājasutāpariṣkṛta cāruvāmakalebaram .
kṣveḍanīlagalaṃ paraśvadhadhāriṇaṃ mṛgadhāriṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..5..

kuṇḍalīkṛta kuṇḍaleśvara kuṇḍalaṃ vṛṣavāhanaṃ
nāradādimunīśvara stutavaibhavaṃ bhuvaneśvaram .
andhakāntakamāśritāmarapādapaṃ śamanāntakaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..6..

bheṣajaṃ bhavarogiṇāmakhilāpadāmapahāriṇaṃ
dakṣayajñavināśanaṃ triguṇātmakaṃ trivilocanam .
bhuktimuktiphalapradaṃ sakalāghasaṃghanibarhaṇaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..7..

bhaktavatsalamarcitaṃ nidhimakṣayaṃ haridaṃbaraṃ
sarvabhūtapatiṃ parātparamaprameyamanuttamam .
somavāridabhūhutāśana somapānilakhākṛtiṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..8..

viśvasṛṣṭividhāyinaṃ punareva pālanatatparaṃ
saṃharantamapi prapañcamaśeṣaloka nivāsinam .
krīḍayantamaharniśaṃ gaṇanāthayūthasamanvitaṃ
candraśekharamāśraye mama kiṃ kariṣyati vai yamaḥ ..9..

mṛtyubhīta mṛkaṇḍusūnukṛtastavaṃ śivasannidhau
yatra kutra ca yaḥ paṭhenna hi tasya mṛtyubhayaṃ bhavet .
pūrṇamāyurarogatāmakhilārtha saṃpadamādarāt
candraśekhara eva tasya dadāti muktimayatnataḥ ..10..

iti śrīcandraśekharāṣṭakastotraṃ saṃpūrṇam ..

Related Content

Rudrashtakam

Shivashtakam

Shivji Harati - Hara Hara Mahadev

Shri Shiva Stuti

The Journal of Vedic Studies - Bharadvaja Shrauta Sutra