logo

|

Home >

Scripture >

scripture >

English-Script

Shri Shiva Stuti

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

    shrii shivastuti

    कैलासराणा शिवचंद्रमौळी । फणींद्र माथां मुकुटीं झळाळी ।
    कारुण्यसिंधू भवदुःखहारी । तुजवीण शंभो मज कोण तारी ॥ 1॥
    
    रवींदु दावानल पूर्ण भाळीं । स्वतेज नेत्रीं तिमिरौघ जाळी ।
    ब्रह्मांडधीशा मदनांतकारी । तुजवीण शंभो मज कोण तारी ॥ 2॥
    
    जटा विभूती उटि चंदनाची । कपालमाला प्रित गौतमीची ।
    पंचानना विश्वनिवांतकारी । तुजवीण शंभो मज कोण तारी ॥ 3॥
    
    वैराग्ययोगी शिव शूलपाणी । सदा समाधी निजबोधवाणी ।
    उमानिवासा त्रिपुरांतकारी । तुजवीण शंभो मज कोण तारी ॥ 4॥
    
    उदार मेरू पति शैलजेचा । श्रीविश्वनाथ म्हणती सुरांचा ।
    दयानिधी जो गजचर्मधारी । तुजवीण शंभो मज कोण तारी ॥ 5॥
    
    ब्रह्मादि वंदी अमरादिनाथ । भुजंगमाला धरि सोमकांत ।
    गंगा शिरीं दोष महाविदारी । तुजवीण शंभो मज कोण तारी ॥ 6॥
    
    कर्पूरगौरीं गिरिजा विराजे । हळाहळे कंठ निळाचि साजे ।
    दारिद्र्यदुःखें स्मरणें निवारी । तुजवीण शंभो मज कोण तारी ॥ 7॥
    
    स्मशानक्रीडा करितां सुखावे । तो देवचूडामणि कोण आहे ।
    उदासमूर्तीं जटाभस्मधारी । तुजवीण शंभो मज कोण तारी ॥ 8॥
    
    भूतादिनाथ अरि{}अंतकाचा । तो स्वामि माझा  ध्वज शांभवाचा ।
    राजा महेश बहुबाहुधारी । तुजवीण शंभो मज कोण तारी ॥ 9॥
    
    नंदी हराचा हर नंदिकेश । श्री विश्वनाथ म्हणती सुरेश ।
    सदाशिव व्यापक तापहारी । तुजवीण शंभो मज कोण तारी ॥ 10॥
    
    भयानक भीम विक्राळ नग्न । लीलाविनोदें करि काम भग्न ।
    to rudra विश्वंभर दक्ष मारी । तुजवीण शंभो मज कोण तारी ॥ 11॥
    
    इच्छा हराची जग हें विशाळ । पाळी रचीतो करि ब्रह्मगोळ ।
    उमापती भैरव विघ्नहारी । तुजवीण शंभो मज कोण तारी ॥ 12॥
    
    भागीरथीतीर सदा पवित्र । जेथें असे तारक ब्रह्ममंत्र ।
    विश्वेश विश्वंभर त्रिनेत्रधारी । तुजवीण शंभो मज कोण तारी ॥ 13॥
    
    प्रयाग वेणी सकळा हराच्या । पादारविंदीं वहाती हरीच्या ।
    मंदाकिनी मंगल मोक्षकारी । तुजवीण शंभो मज कोण तारी ॥ 14॥
    
    कीर्ती हराची स्तुति बोलवेना । कैवल्यदाता मनुजां कळेना ।
    एकाग्रनाथ विष अंगिकारी । तुजवीण शंभो मज कोण तारी ॥ 15॥
    
    सर्वांतरीं व्यापक जो नियंता । तो प्राणलिंगाजवळी महंता ।
    अंकीं उमा ते गिरिरूपधारी । तुजवीण शंभो मज कोण तारी ॥ 16॥
    
    सदा तपस्वी असे कामधेनू । सदा सतेज शशि कोटिभानू ।
    गौरीपती जो सदा भस्मधारी । तुजवीण शंभो मज कोण तारी ॥ 17॥
    
    कर्पूरगौर स्मरल्या विसांवा । चिंता हरी जो भजकां सदैवा ।
    अंतीं स्वहीत सुचना विचारी । तुजवीण शंभो मज कोण तारी ॥ 18॥
    
    विराम काळीं विकळ शरीर । उदास चित्तीं न धरीच धीर ।
    चिंतामणी चिंतनें चित्तहारी । तुजवीण शंभो मज कोण तारी ॥ 19॥
    
    सुखावसाने सकळें सुखाचीं । दुःखावसाने टळती जगाचीं ।
    देहावसानें धरणी थरारी । तुजवीण शंभो मज कोण तारी ॥ 20॥
    
    अनुहातशब्द गगनीं न माय । त्याचेनि नादें भव शून्य होय ।
    कथा निजांगें करुणा कुमारी । तुजवीण शंभो मज कोण तारी ॥ 21॥
    
    शांति स्वलीला वदनीं विलासे । ब्रह्मांडगोळीं असुनी न दीसे ।
    भिल्ली भवानी शिव ब्रह्मचारी । तुजवीण शंभो मज कोण तारी ॥ 22॥
    
    पीतांबरें मंडित नाभि ज्याची । शोभा जडीत वरि किंकिणीची ।
    श्रीदेवदत्त दुरितांतकारी । तुजवीण शंभो मज कोण तारी ॥ 23॥
    
    जिवाशिवांची जडली समाधी । विटला प्रपंच तुटली उपाधी ।
    शुद्धस्वरें गर्जति वेद चारी । तुजवीण शंभो मज कोण तारी ॥ 24॥
    
    निधानकुंभ भरला अभंग । पहा निजांगें शिव ज्योतिलिंग ।
    गंभीर धीर सुरचक्रधारी । तुजवीण शंभो मज कोण तारी ॥ 25॥
    
    मंदार बिल्वें बकुलें सुवासी । माला पवित्र वहा शंकरासी ।
    काशीपुरीं भैरव विश्व तारी । तुजवीण शंभो मज कोण तारी ॥ 26॥
    
    जा{}I जु{}I चंपक पुष्पजाती । शोभे गळां मालतिमाळ हातीं ।
    प्रतापसूर्य शरचापधारी । तुजवीण शंभो मज कोण तारी ॥ 27॥
    
    अलक्ष्यमुद्रा श्रवणीं प्रकाशे । संपूर्ण शोभा वदनीं विकासे ।
    ने{}I सुपंथें भवपैलतीरीं । तुजवीण शंभो मज कोण तारी ॥ 28॥
    
    नागेशनामा सकळां जिव्हाळा । मना जपें रे शिवमंत्रमाळा ।
    पंचाक्षरी ध्यान गुहाविहारी । तुजवीण शंभो मज कोण तारी ॥ 29॥
    
    एकांति ये रे गुरुराज स्वामी । चैतन्यरूपीं शिव सौख्यनामीं ।
    शिणलों दयाळा बहुसाल भारी । तुजवीण शंभो मज कोण तारी ॥ 30॥
    
    शास्त्राभ्यास नको श्रुती पढुं नको तीर्थांसि जा{}ऊं नको ।
    योगाभ्यास नको व्रतें मख नको तीव्रें तपें तीं नको ॥
    
    काळाचें भय मानसीं धरुं नको दुष्टांस शंकूं नको ।
    ज्याचीया स्मरणें पतीत तरती तो शंभु सोडूं नको ॥
    
  •  

Related Content

Shiva Stuti (EaIiSavastuit)

Shivashtakam

शिवस्तुतिः (लन्ग्केश्वर विरचिता)

श्री शिवाश्टकं - Shivashtakam

शिवस्तुतिः (लङ्केश्वर विरचिता) - Shivastutih (Langeshvara