logo

|

Home >

Scripture >

scripture >

English-Script

Pradosha Stotram

pradoṣa stotram

Pradosha Stotram

 

jaya deva jagannātha jaya śaṅkara śāśvata . 
jaya sarvasurādhyakṣa jaya sarvasurārcita ..1..


jaya sarvaguṇātīta jaya sarvavaraprada .. 
jaya nitya nirādhāra jaya viśvambharāvyaya ..2..


jaya viśvaikavandyeśa jaya nāgendrabhūṣaṇa . 
jaya gaurīpate śambho jaya candrārdhaśekhara ..3..


jaya koṭhyarkasaṅkāśa jayānantaguṇāśraya . 
jaya bhadra virūpākṣa jayācintya nirañjana ..4..


jaya nātha  kṛpāsindho jaya bhaktārtibhañjana . 
jaya dustarasaṃsārasāgarottāraṇa prabho ..5..


prasīda me mahādeva saṃsārārtasya khidyataḥ . 
sarvapāpakṣayaṃ kṛtvā rakṣa māṃ parameśvara ..6..


mahādāridryamagnasya mahāpāpahatasya ca .. 
mahāśokaniviṣṭasya mahārogāturasya ca ..7..


ṛṇabhāraparītasya dahyamānasya karmabhiḥ .. 
grahaiḥprapīḍyamānasya prasīda mama śaṅkara ..8..


daridraḥ prārthayeddevaṃ pradoṣe girijāpatim .. 
arthāḍhyo vā'tha rājā vā prārthayeddevamīśvaram ..9..


dīrghamāyuḥ sadārogyaṃ kośavṛddhirbalonnatiḥ .. 
mamāstu nityamānandaḥ prasādāttava śaṅkara ..10..


śatravaḥ saṃkṣayaṃ yāntu prasīdantu mama prajāḥ .. 
naśyantu dasyavo rāṣṭre janāḥ santu nirāpadaḥ ..11..


durbhikṣamārisantāpāḥ śamaṃ yāntu mahītale .. 
sarvasasyasamṛddhiśca bhūyātsukhamayā diśaḥ ..12..


evamārādhayeddevaṃ pūjānte girijāpatim .. 
brāhmaṇānbhojayet paścāddakṣiṇābhiśca pūjayet ..13..


sarvapāpakṣayakarī sarvaroganivāraṇī . 
śivapūjā mayā''khyātā sarvābhīṣṭaphalapradā ..14..

 

iti pradoṣastotraṃ sampūrṇam ..

Related Content

Shiva Arati

प्रदोष स्तोत्रम - Pradosha Stotram

प्रदोष स्तोत्राष्टकम - Pradhosha Stotrashtakam

प्रदोष स्तोत्राष्टकम् - Pradhosha Stotrashtakam

প্রদোষ স্তোত্রম্ - Pradosha Stotram