logo

|

Home >

Scripture >

scripture >

English-Script

Rudrashtakam

Rudrashtakam

  (tulasīdāsa)

namāmīśamīśāna nirvāṇarūpaṃ vibhuṃ vyāpakaṃ brahmavedasvarūpam .
nijaṃ nirguṇaṃ nirvikalpaṃ nirīhaṃ cidākāśamākāśavāsaṃ bhaje'ham .. 1..

nirākāramoṃkāramūlaṃ turīyaṃ girā jñāna gotītamīśaṃ girīśam .
karālaṃ mahākāla kālaṃ kṛpālaṃ guṇāgāra saṃsārapāraṃ nato'ham .. 2..

tuṣārādri saṃkāśa gauraṃ gabhīraṃ manobhūta koṭiprabhā śrī śarīram .
sphuranmauli kallolinī cāru gaṅgā lasadbhālabālendu kaṇṭhe bhujaṅgā .. 3..

calatkuṇḍalaṃ bhrū sunetraṃ viśālaṃ prasannānanaṃ nīlakaṇṭhaṃ dayālam .
mṛgādhīśacarmāmbaraṃ muṇḍamālaṃ priyaṃ śaṃkaraṃ sarvanāthaṃ bhajāmi .. 4..

pracaṇḍaṃ prakṛṣṭaṃ pragalbhaṃ pareśaṃ akhaṇḍaṃ ajaṃ bhānukoṭiprakāśam .
trayaḥ śūla nirmūlanaṃ śūlapāṇiṃ bhaje'haṃ bhavānīpatiṃ bhāvagamyam .. 5..

kalātīta kalyāṇa kalpāntakārī sadā sajjanānandadātā purārī .
cidānanda saṃdoha mohāpahārī prasīda prasīda prabho manmathārī .. 6..

na yāvat umānātha pādāravindaṃ bhajantīha loke pare vā narāṇām .
na tāvat sukhaṃ śānti santāpanāśaṃ prasīda prabho sarvabhūtādhivāsam .. 7..

na jānāmi yogaṃ japaṃ naiva pūjāṃ nato'haṃ sadā sarvadā śambhu tubhyam .
jarā janma duḥkhaugha tātapyamānaṃ prabho pāhi āpannamāmīśa śambho .. 8..

rudrāṣṭakamidaṃ proktaṃ vipreṇa haratoṣaye .
ye paṭhanti narā bhaktyā teṣāṃ śambhuḥ prasīdati ..

    ..  iti śrīgosvāmitulasīdāsakṛtaṃ śrīrudrāṣṭakaṃ saṃpūrṇam ..

Related Content

आर्तिहर स्तोत्रम - Artihara stotram

दक्षिणामूर्ति वर्णमालास्तोत्रम - DhakshiNamurthi varnamala

शिव प्रातः स्मरण स्तोत्रम - shiva praataH smaraNa stotram

श्री शिवापराधक्षमापण स्तोत्रम - Shivaaparaadhakshamaapana

ਪ੍ਰਦੋਸ਼ ਸ੍ਤੋਤ੍ਰਮ - Pradoshastotram