logo

|

Home >

Scripture >

scripture >

English-Script

Skanda Maha Purana

 

  • This Page is courtesy of Sanskrit Documents List. Please send your corrections

     

  • This stotra is also available in  devanAgari PDF

    * Skandapurana Chapters 1-25

    	स्कंदपुराण अध्याय - 1
    
    *sp1-0011 -  नमः परमदेवाय त्रैगुण्याविजितात्मने ।
    sp1-0012 -  सर्वतो योगरूपाय संसाराभावहेतवे ॥
    sp1-0021 -  स्थितिसंरोधसर्गाणां हेतवेऽन्तःप्रसारिणे ।
    sp1-0022 -  षड्विंशाय प्रधानाय महादेवाय धीमते ॥
    sp1-0031 -  प्रजापतेर्महाक्षेत्रे गश्ण्गाकालिन्दिसंगमे ।
    sp1-0032 -  प्रयागे परमे पुण्ये ब्रह्मणो लोकवर्त्मनि ॥
    sp1-0041 -  मुनयः संशितात्मानस्तपसा क्षीणकल्मषाः ।
    sp1-0042 -  तीर्थसंप्लवनार्थाय पौर्णमास्यां कृताह्निकाः ॥
    sp1-0051 -  पौराणिकमपश्यन्त सूतं सत्यपरायणम् ।
    sp1-0052 -  स्नात्वा तस्मिन्महातीर्थे प्रणामार्थमुपागतम् ॥
    sp1-0061 -  दृष्ट्वा ते सूतमायान्तमृषयो हृष्टमानसाः ।
    sp1-0062 -  आशास्यासनसंवेशं तद्योग्यं समकल्पयन् ॥
    sp1-0071 -  स प्रणम्य च तान्सर्वान्सूतस्तान्मुनिपुंगवान् ।
    sp1-0072 -  प्रदत्तमासनं भेजे सर्वधर्मसमन्वितः ॥
    sp1-0081 -  तमासीनमपृच्छन्त मुनयस्तपसैधिताः ।
    sp1-0082 -  ब्रह्मसत्त्रे पुरा साधो नैमिशारण्यवासिनाम् ॥
    sp1-0091 -  कथितं भारताख्यानं पुराणं च परं त्वया ।
    sp1-0092 -  तेन नः प्रतिभासि त्वं साक्षात्सत्यवतीसुतः ॥
    sp1-0101 -  सर्वागमपरार्थज्ञः सत्यधर्मपरायणः ।
    sp1-0102 -  द्विजपूजारतो नित्यं तेन पृच्छां त्वमर्हसि ॥
    sp1-0111 -  भारताख्यानसदृशं पुराणाद्यद्विशिष्यते ।
    sp1-0112 -  तत्त्वा पृच्छाम वै जन्म कार्त्तिकेयस्य धीमतः ॥
    sp1-0121 -  इमे हि मुनयः सर्वे त्वदुपास्तिपरायणाः ।
    sp1-0122 -  स्कन्दसंभवशुश्रूषासंजातौत्सुक्यमानसाः ॥
    sp1-0131 -  एवमुक्तस्तदा सूतः संसिद्धैर्मुनिपुंगवैः ।
    sp1-0132 -  प्रोवाचेदं मुनीन्सर्वान्वचो भूतार्थवाचकम् ॥
    sp1-0141 -  शृणुध्वं मुनयः सर्वे कार्त्तिकेयस्य सम्भवम् ।
    sp1-0142 -  ब्रह्मण्यत्वं समाहात्म्यं वीर्यं च त्रिदशाधिकम् ॥
    sp1-0151 -  मुमुक्षया परं स्थानं याते शुकमहात्मनि ।
    sp1-0152 -  सुतशोकाभिसंतप्तो व्यासस्त्र्यम्बकमैक्षत ॥
    sp1-0161 -  दृष्ट्वैव स महेशानं व्यासोऽभूद्विगतव्यथः ।
    sp1-0162 -  विचरन्स तदा लोकान्मुनिः सत्यवतीसुतः ॥
    sp1-0171 -  मेरुशृश्ण्गेऽथ ददृशे ब्रह्मणः सुतमग्रजम् ।
    sp1-0172 -  सनत्कुमारं वरदं योगैश्वर्यसमन्वितम् ॥
    sp1-0181 -  विमाने रविसंकाशे तिष्ठन्तमनलप्रभम् ।
    sp1-0182 -  मुनिभिर्योगसंसिद्धैस्तपोयुक्तैर्महात्मभिः ॥
    sp1-0191 -  वेदवेदाश्ण्गतत्त्वज्ञैः सर्वधर्मागमान्वितैः ।
    sp1-0192 -  सकलावाप्तविद्यैस्तु चतुर्वक्त्रमिवावृतम् ॥
    sp1-0201 -  दृष्ट्वा तं सुमहात्मानं व्यासो मुनिमथास्थितम् ।
    sp1-0202 -  ववन्दे परया भक्त्या साक्षादिव पितामहम् ॥
    sp1-0211 -  ब्रह्मसूनुरथ व्यासं समायातं महौजसम् ।
    sp1-0212 -  परिष्वज्य परं प्रेम्णा प्रोवाच वचनं शुभम् ॥
    sp1-0221 -  दिष्ट्या त्वमसि धर्मज्ञ प्रसादात्पारमेश्वरात् ।
    sp1-0222 -  अपेतशोकः सम्प्राप्तः पृच्छस्व प्रवदाम्यहम् ॥
    sp1-0231 -  श्रुत्वाथ वचनं सूनोर्ब्रह्मणो मुनिपुंगवः ।
    sp1-0232 -  इदमाह वचो विप्राश्चिरं यद्धृदये स्थितम् ॥
    sp1-0241 -  कुमारस्य कथं जन्म कार्त्तिकेयस्य धीमतः ।
    sp1-0242 -  किंनिमित्तं कुतो वास्य इच्छाम्येतद्धि वेदितुम् ॥
    sp1-0251 -  कथं रुद्रसुतश्चासौ वह्निगश्ण्गासुतः कथम् ।
    sp1-0252 -  उमायास्तनयश्चैव स्वाहायाश्च कथं पुनः ।
    sp1-0253 -  सुपर्ण्याश्चाथ maat.RNaaM कृत्तिकानां कथं च सः ॥
    sp1-0261 -  कश्चासौ पूर्वमुत्पन्नः किंतपाः कश्च विक्रमः ।
    sp1-0262 -  भूतसंमोहनं ह्येतत्कथयस्व यथातथम् ॥
    sp1-0270 -  सूत उवाच ।
    sp1-0271 -  एवं स पृष्टस्तेजस्वी ब्रह्मणः पुत्रसत्तमः ।
    sp1-0272 -  उवाच सर्वं सर्वज्ञो व्यासायाक्लिष्टकारिणे ।
    sp1-0273 -  तच्छृणुध्वं यथातत्त्वं कीर्त्यमानं मयानघाः ॥
    sp1-9999 -  इति स्कन्दपुराणे प्रथमोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 2
    sp2-0010 -  सनत्कुमार उवाच ।
    sp2-0011 -  प्रपद्ये देवमीशानं सर्वज्ञमपराजितम् ।
    sp2-0012 -  महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥
    sp2-0021 -  शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः ।
    sp2-0022 -  स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते ॥
    sp2-0031 -  तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः ।
    sp2-0032 -  पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम् ॥
    sp2-0041 -  देहावतारो देवस्य रुद्रस्य परमात्मनः ।
    sp2-0042 -  प्राजापत्याभिषेकश्च हरणं शिरसस्तथा ॥
    sp2-0051 -  दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम् ।
    sp2-0052 -  naimishasyodbhavashchaiva sattrasya cha samaapanam ||
    sp2-0061 -  ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा ।
    sp2-0062 -  शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः ॥
    sp2-0071 -  सत्या विवादश्च तथा दक्षशापस्तथैव च ।
    sp2-0072 -  मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम् ॥
    sp2-0081 -  देवानां वरदानं च वसिष्ठस्य च धीमतः ।
    sp2-0082 -  पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः ॥
    sp2-0091 -  वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम् ।
    sp2-0092 -  वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम् ॥
    sp2-0101 -  रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः ।
    sp2-0102 -  गणानां दर्शनं चैव कथनं चाप्यशेषतः ॥
    sp2-0111 -  कालीव्याहरणं चैव तपश्चरणमेव च ।
    sp2-0112 -  सोमनन्दिसमाख्यानं वरदानं तथैव च ॥
    sp2-0121 -  गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च ।
    sp2-0122 -  कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा ॥
    sp2-0131 -  गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः ।
    sp2-0132 -  अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः ॥
    sp2-0141 -  निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा ।
    sp2-0142 -  abhishhekashcha kaushikyaa varadaanamathaapi cha ||
    sp2-0151 -  अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम् ।
    sp2-0152 -  हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा ॥
    sp2-0161 -  बलिसंयमनं चैव देव्याः समय एव च ।
    sp2-0162 -  देवानां गमनं चैव अग्नेर्दूतत्वमेव च ॥
    sp2-0171 -  देवानां वरदानं च शुक्रस्य च विसर्जनम् ।
    sp2-0172 -  सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम् ॥
    sp2-0181 -  शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता ।
    sp2-0182 -  आर्यावरप्रदानं च शैलादिस्तव एव च ॥
    sp2-0191 -  देवस्यागमनं चैव वृत्तस्य कथनं तथा ।
    sp2-0192 -  पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च ॥
    sp2-0201 -  आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता ।
    sp2-0202 -  दूतस्यागमनं चैव संवादोऽथ विसर्जनम् ॥
    sp2-0211 -  अन्धकासुरसंवादो मन्दरागमनं तथा ।
    sp2-0212 -  गणानामागमश्चैव संख्यानश्रवणं तथा ॥
    sp2-0221 -  nigrahashchaandhakasyaatha yuddhena mahataa tathaa |
    sp2-0222 -  शरीरार्धप्रदानं च अशोकसुतसंग्रहः ॥
    sp2-0231 -  भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा ।
    sp2-0232 -  रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम् ॥
    sp2-0241 -  उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः ।
    sp2-0242 -  निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम् ॥
    sp2-0251 -  त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च ।
    sp2-0252 -  देवसेनाप्रदानं च सेनापत्याभिषेचनम् ॥
    sp2-0261 -  नारदस्यागमश्चैव तारकप्रेषितस्य ह ।
    sp2-0262 -  वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च ॥
    sp2-0271 -  महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम् ।
    sp2-0272 -  शक्तेरुद्धरणं चैव तारकस्य वधः शुभः ॥
    sp2-0281 -  देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च ।
    sp2-0282 -  प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च ।
    sp2-0283 -  महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते ॥
    sp2-0291 -  एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत् ।
    sp2-0292 -  बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम् ॥
    sp2-9999 -  इति स्कन्दपुराणे द्वितीयोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 3
    sp3-0010 -  सनत्कुमार उवाच ।
    sp3-0011 -  शृणुष्वेमां कथां दिव्यां सर्वपापप्रणाशनीम् ।
    sp3-0012 -  कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमिताम् ।
    sp3-0013 -  यां श्रुत्वा पापकर्मापि गच्छेच्च परमां गतिम् ॥
    sp3-0021 -  न नास्तिकाश्रद्दधाने शठे चापि कथंचन ।
    sp3-0022 -  इमां कथामनुब्रूयात्तथा चासूयके नरे ॥
    sp3-0031 -  इदं पुत्राय शिष्याय धार्मिकायानसूयवे ।
    sp3-0032 -  कथनीयं महाब्रह्मन्देवभक्ताय वा भवेत् ।
    sp3-0033 -  kumaarabhaktaaya tathaa shraddadhaanaaya chaiva hi ||
    sp3-0041 -  पुरा ब्रह्मा प्रजाध्यक्षः अण्डेऽस्मिन्सम्प्रसूयते ।
    sp3-0042 -  सोऽज्ञानात्पितरं ब्रह्मा न वेद तमसावृतः ॥
    sp3-0051 -  अहमेक इति ज्ञात्वा सर्वा/ल्लोकानवैक्षत ।
    sp3-0052 -  न चापश्यत तत्रान्यं तपोयोगबलान्वितः ॥
    sp3-0061 -  पुत्र पुत्रेति चाप्युक्तो ब्रह्मा शर्वेण धीमता ।
    sp3-0062 -  प्रणतः प्राञ्जलिर्भूत्वा तमेव शरणं गतः ॥
    sp3-0071 -  स दत्त्वा ब्रह्मणे शम्भुः स्रष्टृत्वं ज्ञानसंहितम् ।
    sp3-0072 -  विभुत्वं चैव लोकानामन्तर्धे परमेश्वरः ॥
    sp3-0081 -  tadeshhopanishhatproktaa mayaa vyaasa sanaatanaa |
    sp3-0082 -  यां श्रुत्वा योगिनो ध्यानात्प्रपद्यन्ते महेश्वरम् ॥
    sp3-0091 -  ब्रह्मं च यो विदधे पुत्रमग्रे ज्ञानं च यः प्रहिणोति स्म तस्मै ।
    sp3-0092 -  तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥
    sp3-0101 -  स व्यास पितरं दृष्ट्वा स्वदीप्त्या परया युतम् ।
    sp3-0102 -  पुत्रकामः प्रजाहेतोस्तपस्तीव्रं चकार ह ॥
    sp3-0111 -  महता योगतपसा युक्तस्य सुमहात्मनः ।
    sp3-0112 -  अचिरेणैव कालेन पिता सम्प्रतुतोष ह ॥
    sp3-0121 -  दर्शनं चागमत्तस्य वरदोऽस्मीत्युवाच ह ।
    sp3-0122 -  स तुष्टाव नतो भूत्वा कृत्वा शिरसि चाञ्जलिम् ॥
    sp3-0131 -  नमः परमदेवाय देवानामपि वेधसे ।
    sp3-0132 -  स्रष्ट्रे वै लोकतन्त्राय ब्रह्मणः पतये नमः ॥
    sp3-0141 -  ekasmai shaktiyuktaaya ashaktirahitaaya cha |
    sp3-0142 -  anantaayaaprameyaaya indriyaavishhayaaya cha ||
    sp3-0151 -  व्यापिने व्याप्तपूर्वाय अधिष्ठात्रे प्रचोदिने ।
    sp3-0152 -  कृतप्रचेतनायैव तत्त्वविन्यासकारिणे ॥
    sp3-0161 -  प्रधानचोदकायैव गुणिनां शान्तिदाय च ।
    sp3-0162 -  दृष्टिदाय च सर्वेषां स्वयं वै दर्शनाय च ॥
    sp3-0171 -  विषयग्राहिणे चैव नियमस्य च कारिणे ।
    sp3-0172 -  मनसः करणानां च तत्रैव नियमस्य च ॥
    sp3-0181 -  भूतानां गुणकर्त्रे च शक्तिदाय तथैव च ।
    sp3-0182 -  कर्त्रे ह्यण्डस्य मह्यं च अचिन्त्यायाग्रजाय च ।
    sp3-0183 -  अप्रमेय पितर्नित्यं प्रीतो नो दिश शक्वरीम् ॥
    sp3-0191 -  तस्यैवं स्तुवतो व्यास देवदेवो महेश्वरः ।
    sp3-0192 -  तुष्टोऽब्रवीत्स्वयं पुत्रं ब्रह्माणं प्रणतं तथा ॥
    sp3-0201 -  यस्मात्ते विदितं वत्स सूक्ष्ममेतन्महाद्युते ।
    sp3-0202 -  तस्माद्ब्रह्मेति लोकेषु नाम्ना ख्यातिं गमिष्यसि ॥
    sp3-0211 -  यस्माच्चाहं पितेत्युक्तस्त्वया बुद्धिमतां वर ।
    sp3-0212 -  तस्मात्पितामहत्वं ते लोके ख्यातिं गमिष्यति ॥
    sp3-0221 -  प्रजार्थं यच्च ते तप्तं तप उग्रं सुदुश्चरम् ।
    sp3-0222 -  तस्मात्प्रजापतित्वं ते ददानि प्रयतात्मने ॥
    sp3-0231 -  एवमुक्त्वा स देवेशो मूर्तिमत्योऽसृजत्स्त्रियः ।
    sp3-0232 -  यास्ताः प्रकृतयस्त्वष्टौ विशेषाश्चेन्द्रियैः सह ।
    sp3-0233 -  भावाश्च सर्वे ते देवमुपतस्थुः स्वरूपिणः ॥
    sp3-0241 -  तानुवाच ततो देवः पतिर्युक्तः स्वतेजसा ।
    sp3-0242 -  एतमद्याभिषेकेण सम्पादयत मा चिरम् ॥
    sp3-0251 -  ताभिः स्वं स्वं समादाय भावं दिव्यमतर्कितम् ।
    sp3-0252 -  अभिषिक्तो बभूवेति प्रजापतिरतिद्युतिः ॥
    sp3-0261 -  तत्रैवं योगिनः सूक्ष्मं दृष्ट्वा दिव्येन चक्षुषा ।
    sp3-0262 -  पुराणं योगतत्त्वज्ञा गायन्ति त्रिगुणान्वितम् ॥
    sp3-0271 -  रुद्रः स्रष्टा हि सर्वेषां भूतानां तव च प्रभो ।
    sp3-0272 -  अस्माभिश्च भवान्सार्धं जगतः सम्प्रवर्तकः ॥
    sp3-0281 -  स देवस्तोषितः सम्यक्परमैश्वर्ययोगधृक् ।
    sp3-0282 -  ब्रह्माणमग्रजं पुत्रं प्राजापत्येऽभ्यषेचयत् ॥
    sp3-0291 -  यः कृत्वा बहुविधमार्गयोगयुक्तं तत्त्वाख्यं जगदिदमादराद्युयोज ।
    sp3-0292 -  देवानां परममनन्तयोगयुक्तं मायाभिस्त्रिभुवनमन्धमप्रसादम् ॥
    sp3-0301 -  सर्वेषां मनसि सदावतिष्ठमानो जानानः शुभमशुभं च भूतनाथः ।
    sp3-0302 -  तं देवं प्रमथपतिं प्रणम्य भक्त्या नित्यं वै शरणमुपैमि सूक्ष्मसूक्ष्मम् ॥
    sp3-9999 -  इति स्कन्दपुराणे तृतीयोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 4
    sp4-0010 -  सनत्कुमार उवाच ।
    sp4-0011 -  प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे ।
    sp4-0012 -  प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह ॥
    sp4-0021 -  स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः ।
    sp4-0022 -  सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे ॥
    sp4-0031 -  सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः ।
    sp4-0032 -  tejasaa jagadaavishya aajagaama tadantikam |
    sp4-0033 -  स्रष्टा तस्य जगन्नाथोऽदर्शयत्स्वतनौ जगत् ॥
    sp4-0041 -  स्वयमागत्य देवेशो महाभूतपतिर्हरः ।
    sp4-0042 -  व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा ।
    sp4-0043 -  शम्भुः प्राह वरं वत्स याचस्वेति पितामहम् ॥
    sp4-0051 -  तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत् ।
    sp4-0052 -  स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः ।
    sp4-0053 -  मूढोऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम् ॥
    sp4-0061 -  आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे ।
    sp4-0062 -  मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया ॥
    sp4-0071 -  स च ते पुत्रतां यात्वा मदीयो गणनायकः ।
    sp4-0072 -  रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति ॥
    sp4-0081 -  सर्वविद्याधिपत्यं च योगानां चैव सर्वशः ।
    sp4-0082 -  बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता ॥
    sp4-0091 -  मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः ।
    sp4-0092 -  धनुः पिनाकं शूलं च खड्गं परशुरेव च ॥
    sp4-0101 -  कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा ।
    sp4-0102 -  संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम् ।
    sp4-0103 -  एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति ॥
    sp4-0111 -  एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि ।
    sp4-0112 -  ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः ॥
    sp4-0121 -  स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः ।
    sp4-0122 -  समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह ॥
    sp4-0131 -  समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः ।
    sp4-0132 -  पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा ॥
    sp4-0141 -  तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम् ।
    sp4-0142 -  प्रेरितं देवदेवेन निपपात हविर्भुजि ॥
    sp4-0151 -  क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम् ।
    sp4-0152 -  प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा ॥
    sp4-0161 -  तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम् ।
    sp4-0162 -  भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा ॥
    sp4-0171 -  नीललोहित इत्येव तेनासावभवत्प्रभुः ।
    sp4-0172 -  त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव ॥
    sp4-0181 -  शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः ।
    sp4-0182 -  स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम् ॥
    sp4-0191 -  ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम् ।
    sp4-0192 -  असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः ॥
    sp4-0201 -  सोऽपि योगं समास्थाय ऐश्वर्येण समन्वितः ।
    sp4-0202 -  लोकान्सर्वान्समाविश्य धारयामास सर्वदा ॥
    sp4-0211 -  ब्रह्मणोऽपि ततः पुत्रा दक्षधर्मादयः शुभाः ।
    sp4-0212 -  असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः ॥
    sp4-0221 -  अथ कालेन महता कल्पेऽतीते पुनः पुनः ।
    sp4-0222 -  prajaa dhaarayato yogaadasminkalpa upasthite ||
    sp4-0231 -  प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने ।
    sp4-0232 -  प्रजासु च विवृद्धासु प्रयागे यजतश्च ह ॥
    sp4-0241 -  ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः ।
    sp4-0242 -  मरीचयोऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा ॥
    sp4-0251 -  भृगवोऽश्ण्गिरसश्चैव तपसा दग्धकिल्बिषाः ।
    sp4-0252 -  ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणोऽन्तरे ॥
    sp4-0261 -  भगवन्नन्धकारेण महता स्मः समावृताः ।
    sp4-0262 -  khinnaa vivadamaanaashcha na cha pashyaama yatparam ||
    sp4-0271 -  एतं नः संशयं देव चिरं हृदि समास्थितम् ।
    sp4-0272 -  त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः ॥
    sp4-0281 -  किं परं सर्वभूतानां बलीयश्चापि सर्वतः ।
    sp4-0282 -  केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः ॥
    sp4-0291 -  कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः ।
    sp4-0292 -  कोऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः ॥
    sp4-0301 -  कस्य भूतानि वश्यानि कः सर्वविनियोजकः ।
    sp4-0302 -  कथं पश्येम तं चैव एतन्नः शंस सर्वशः ॥
    sp4-0311 -  एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ ।
    sp4-0312 -  देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम् ॥
    sp4-0321 -  यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः ।
    sp4-0322 -  पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः ।
    sp4-0323 -  उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः ॥
    sp4-0331 -  स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित् ।
    sp4-0332 -  स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत् ।
    sp4-0333 -  तस्य वश्यानि भूतानि तेनेदं धार्यते जगत् ॥
    sp4-0341 -  ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने ॥
    sp4-0350 -  ऋषय ऊचुः ।
    sp4-0351 -  किं तन्महत्तपो देव येन दृश्येत स प्रभुः ।
    sp4-0352 -  तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः ॥
    sp4-0360 -  पितामह उवाच ।
    sp4-0361 -  सत्त्रं महत्समासध्वं वाश्ण्मनोदोषवर्जिताः ।
    sp4-0362 -  देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ ॥
    sp4-0371 -  ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह ।
    sp4-0372 -  क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥
    sp4-0381 -  यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः ।
    sp4-0382 -  ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ॥
    sp4-0391 -  तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।
    sp4-0392 -  नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥
    sp4-0401 -  तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः ।
    sp4-0402 -  यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च ॥
    sp4-0411 -  विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः ।
    sp4-0412 -  गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च ॥
    sp4-9999 -  इति स्कन्दपुराणे चतुर्थोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 5
    sp5-0010 -  सनत्कुमार उवाच ।
    sp5-0011 -  तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः ।
    sp5-0012 -  दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम् ॥
    sp5-0021 -  एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः ।
    sp5-0022 -  ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः ॥
    sp5-0031 -  तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः ।
    sp5-0032 -  सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः ॥
    sp5-0041 -  तेषां तं भावमालक्ष्य मातरिश्वा महातपाः ।
    sp5-0042 -  सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः ।
    sp5-0043 -  ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः ॥
    sp5-0051 -  तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् ।
    sp5-0052 -  आसीनमासने पुण्ये ऋषयः संशितव्रताः ।
    sp5-0053 -  पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा ॥
    sp5-0061 -  स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च ।
    sp5-0062 -  वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च ॥
    sp5-0071 -  अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा ।
    sp5-0072 -  पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च ॥
    sp5-0081 -  चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।
    sp5-0082 -  स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः ।
    sp5-0083 -  वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम् ॥
    sp5-0091 -  एतत्सर्वमशेषेण कथयामास स प्रभुः ।
    sp5-0092 -  दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा ॥
    sp5-0101 -  अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा ।
    sp5-0102 -  यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती ॥
    sp5-0111 -  न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी ।
    sp5-0112 -  कालबाहूर्वर्षकरा दिवसाश्ण्गुलिधारिणी ॥
    sp5-0121 -  कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ।
    sp5-0122 -  कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी ॥
    sp5-0131 -  छन्दोविचितिमध्या च मीमांसानाभिरेव च ।
    sp5-0132 -  पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा ॥
    sp5-0141 -  आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाश्ण्गुलिः ।
    sp5-0142 -  लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः ॥
    sp5-0151 -  श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी ।
    sp5-0152 -  वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा ॥
    sp5-0161 -  तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः ।
    sp5-0162 -  तामपृच्छन्त का न्वेषा वायुं देवं महाधियम् ॥
    sp5-0171 -  उवाच स महातेजा ऋषीन्धर्मानुभावितान् ।
    sp5-0172 -  शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः ॥
    sp5-0181 -  यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ।
    sp5-0182 -  इयं सरस्वती नाम ब्रह्मलोकविभूषणा ॥
    sp5-0191 -  प्रथमं मर्त्यलोकेऽस्मिन्युष्मत्सिद्ध्यर्थमागता ।
    sp5-0192 -  नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते ॥
    sp5-0200 -  ऋषय ऊचुः ।
    sp5-0201 -  कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा ।
    sp5-0202 -  कारणं किं च तत्रासीदेतदिच्छाम वेदितुम् ॥
    sp5-0210 -  वायुरुवाच ।
    sp5-0211 -  अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् ।
    sp5-0212 -  ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह ॥
    sp5-0221 -  यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।
    sp5-0222 -  असृजत्सर्वभूतानि स्थावराणि चराणि च ॥
    sp5-0231 -  स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।
    sp5-0232 -  अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपश्ण्कजैः ॥
    sp5-0241 -  देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः ।
    sp5-0242 -  अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः ॥
    sp5-0251 -  योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः ।
    sp5-0252 -  देवमानुषतिर्यक्षु ग्रसामि विसृजामि च ॥
    sp5-0261 -  अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते ।
    sp5-0262 -  नियन्ता लोककर्ता च न मयास्ति समः क्वचित् ॥
    sp5-0271 -  तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।
    sp5-0272 -  उवाच चैनं दीप्तात्मा मैवं मंस्था महामते ।
    sp5-0273 -  अयं हि तव संमोहो विनाशाय भविष्यति ॥
    sp5-0281 -  न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः ।
    sp5-0282 -  स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम् ॥
    sp5-0291 -  अहं कर्ता हि भूतानां भुवनस्य तथैव च ।
    sp5-0292 -  करोमि न च संमोहं यथा त्वं देव कत्थसे ॥
    sp5-0301 -  तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।
    sp5-0302 -  अहमेव हि भूतानां धर्ता भर्ता तथैव च ।
    sp5-0303 -  मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे ॥
    sp5-0311 -  अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् ।
    sp5-0312 -  उवाच चैव तौ वेदो नैतदेवमिति प्रभुः ॥
    sp5-0321 -  अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् ।
    sp5-0322 -  शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह ॥
    sp5-0331 -  परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।
    sp5-0332 -  येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः ॥
    sp5-0341 -  यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् ।
    sp5-0342 -  सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित् ॥
    sp5-0351 -  तमेवंवादिनं देवो ब्रह्मा वेदमभाषत ।
    sp5-0352 -  अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च ॥
    sp5-0361 -  मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।
    sp5-0362 -  मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।
    sp5-0363 -  प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः ॥
    sp5-0371 -  एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह ।
    sp5-0372 -  आदित्यमण्डलाकारमदृश्यत च मण्डलम् ।
    sp5-0373 -  महच्छब्देन महता उपरिष्टाद्वियत्स्थितम् ॥
    sp5-0381 -  स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः ।
    sp5-0382 -  हिमवत्कुञ्जमासाद्य नानाविहगनादितम् ।
    sp5-0383 -  व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह ॥
    sp5-0391 -  ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपश्ण्कजैः ।
    sp5-0392 -  चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः ॥
    sp5-0401 -  स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् ।
    sp5-0402 -  तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् ।
    sp5-0403 -  आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम् ॥
    sp5-0411 -  तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् ।
    sp5-0412 -  संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत ॥
    sp5-0421 -  वर्धमानं तदा तत्तु वडवामुखसंनिभम् ।
    sp5-0422 -  दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः ॥
    sp5-0431 -  हस्ताश्ण्गुष्ठनखेनाशु वामेनावज्ञयैव हि ।
    sp5-0432 -  चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः ॥
    sp5-0441 -  दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः ।
    sp5-0442 -  पपात मूढचेता वै योगधर्मविवर्जितः ॥
    sp5-0451 -  ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।
    sp5-0452 -  मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा ॥
    sp5-0460 -  ब्रह्मोवाच ।
    sp5-0461 -  नमः सहस्रनेत्राय शतनेत्राय वै नमः ।
    sp5-0462 -  नमो विवृतवक्त्राय शतवक्त्राय वै नमः ॥
    sp5-0471 -  नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।
    sp5-0472 -  नमः सहस्रपादाय सर्वपादाय वै नमः ॥
    sp5-0481 -  सहस्रपाणये चैव सर्वतःपाणये नमः ।
    sp5-0482 -  नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः ॥
    sp5-0491 -  आदित्यवर्णाय नमः शिरसश्छेदनाय च ।
    sp5-0492 -  सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः ॥
    sp5-0501 -  नमः सहस्रलिश्ण्गाय सहस्रचरणाय च ।
    sp5-0502 -  संहारलिश्ण्गिने चैव जललिश्ण्गाय वै नमः ॥
    sp5-0511 -  अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च ।
    sp5-0512 -  व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च ॥
    sp5-0521 -  इन्द्रियार्थविशेषाय तथा नियमकारिणे ।
    sp5-0522 -  भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च ॥
    sp5-0531 -  त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो ।
    sp5-0532 -  शरणागताय दान्ताय प्रसादं कर्तुमर्हसि ॥
    sp5-0541 -  तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।
    sp5-0542 -  स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा ॥
    sp5-0551 -  चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः ।
    sp5-0552 -  विमाने सूर्यसंकाशे तेजोराशिमपश्यत ॥
    sp5-0561 -  तस्य मध्यात्ततो वाचं महतीं समशृण्वत ।
    sp5-0562 -  गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् ।
    sp5-0563 -  विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम् ॥
    sp5-0571 -  संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः ।
    sp5-0572 -  यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे ॥
    sp5-0581 -  मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति ।
    sp5-0582 -  स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति ॥
    sp5-0591 -  तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव ।
    sp5-0592 -  मयैव कारिता तेन निर्वृतश्चाधुना भव ॥
    sp5-0601 -  तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते ।
    sp5-0602 -  शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे ।
    sp5-0603 -  स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ ॥
    sp5-0611 -  वायुरुवाच ।
    sp5-0612 -  ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा ।
    sp5-0613 -  उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम् ॥
    sp5-0621 -  भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।
    sp5-0622 -  इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।
    sp5-0623 -  ननु स्मरेयमेतच्च शिरसश्छेदनं विभो ॥
    sp5-0631 -  भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् ।
    sp5-0632 -  तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम् ॥
    sp5-0641 -  विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः ।
    sp5-0642 -  स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः ।
    sp5-0643 -  शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते ॥
    sp5-0651 -  इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
    sp5-0652 -  गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः ।
    sp5-0653 -  सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत ॥
    sp5-0661 -  वायुरुवाच ।
    sp5-0662 -  य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसंमितम् ।
    sp5-0663 -  स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत् ॥
    sp5-0671 -  यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः ।
    sp5-0672 -  sa sarvapaapanirmukto rudraloke mahiiyate ||
    sp5-0681 -  naaputrashishhyayogibhya idamaakhyaanamaishvaram |
    sp5-0682 -  आख्येयं नापि चाज्ञाय न शठाय न मानिने ॥
    sp5-0691 -  इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि ।
    sp5-0692 -  कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम् ॥
    sp5-9999 -  इति स्कन्दपुराणे पञ्चमोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 6
    sp6-0010 -  सनत्कुमार उवाच ।
    sp6-0011 -  ततः स भगवान्देवः कपर्दी नीललोहितः ।
    sp6-0012 -  आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः ॥
    sp6-0021 -  तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः ।
    sp6-0022 -  योगक्रीडां समास्थाय भैक्षाय प्रचचार ह ॥
    sp6-0031 -  स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः ।
    sp6-0032 -  न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः ॥
    sp6-0041 -  अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः ।
    sp6-0042 -  तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् ॥
    sp6-0051 -  स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा ।
    sp6-0052 -  शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् ।
    sp6-0053 -  पपात सा च विस्तीर्णा योजनार्धशतं तदा ॥
    sp6-0061 -  tayaa patantyaa viprendraa bahuunyabdaani dhaarayaa |
    sp6-0062 -  pitaamahakapaalasya naardhamapyabhipuuritam |
    sp6-0063 -  तमुवाच ततो देवः प्रहस्य वचनं शुभम् ॥
    sp6-0071 -  सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते ।
    sp6-0072 -  सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते ॥
    sp6-0081 -  तुष्टोऽस्मि तव दानेन युक्तेनानेन मानद ।
    sp6-0082 -  वरं वरय भद्रं ते वरदोऽस्मि तवाद्य वै ॥
    sp6-0091 -  विष्णुरुवाच ।
    sp6-0092 -  एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।
    sp6-0093 -  पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् ॥
    sp6-0101 -  देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे ।
    sp6-0102 -  ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् ॥
    sp6-0111 -  तमाहाथाक्षयश्चासि अजरामर एव च ।
    sp6-0112 -  युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः ।
    sp6-0113 -  देवकार्यकरः श्रीमान्सहानेन चरस्व च ॥
    sp6-0121 -  नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च ।
    sp6-0122 -  नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि ॥
    sp6-0130 -  वायुरुवाच ।
    sp6-0131 -  तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः ।
    sp6-0132 -  अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् ॥
    sp6-0141 -  य इदं नरजन्मेह शृणुयाद्वा पठेत वा ।
    sp6-0142 -  स कीर्त्या परया युक्तो विष्णुलोके महीयते ॥
    sp6-9999 -  इति स्कन्दपुराणे षष्ठोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 7
    sp7-0010 -  वायुरुवाच ।
    sp7-0011 -  ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः ।
    sp7-0012 -  भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत ॥
    sp7-0021 -  तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम् ।
    sp7-0022 -  ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम् ॥
    sp7-0031 -  तस्य तुष्टस्तदा देवो वरदोऽस्मीत्यभाषत ।
    sp7-0032 -  वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते ॥
    sp7-0040 -  ब्रह्मोवाच ।
    sp7-0041 -  इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम् ।
    sp7-0042 -  येन चिह्नेन लोकोऽयं चिह्नितः स्याज्जगत्पते ॥
    sp7-0051 -  तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः ।
    sp7-0052 -  सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह ॥
    sp7-0061 -  शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी ।
    sp7-0062 -  निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत ॥
    sp7-0071 -  तामुवाच तदा देवो वाचा संजीवयन्निव ।
    sp7-0072 -  यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता ।
    sp7-0073 -  सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि ॥
    sp7-0081 -  यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता ।
    sp7-0082 -  तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि ॥
    sp7-0091 -  इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे ।
    sp7-0092 -  सर्वा/ल्लोकांस्तारयित्री पुनस्त्वं नात्र संशयः ॥
    sp7-0101 -  यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः ।
    sp7-0102 -  पुण्या च सर्वसरितां भविष्यसि न संशयः ॥
    sp7-0111 -  ततः सा समनुज्ञाता शंकरेण विभाविनी ।
    sp7-0112 -  चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोकेऽतिपावनम् ॥
    sp7-0121 -  तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम् ।
    sp7-0122 -  नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम् ।
    sp7-0123 -  ततो विनिःसृता भूयः सेमं लोकमपावयत् ॥
    sp7-0131 -  तं गृहीत्वा महादेवः कपालममितौजसम् ।
    sp7-0132 -  इमं लोकमनुप्राप्य देशे श्रेष्ठेऽवतिष्ठत ॥
    sp7-0141 -  तत्र तच्च महद्दिव्यं कपालं देवताधिपः ।
    sp7-0142 -  स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः ॥
    sp7-0151 -  तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः ।
    sp7-0152 -  अनदन्सुमहानादं नादयन्तो दिशो दश ।
    sp7-0153 -  क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत ॥
    sp7-0161 -  तेन शब्देन घोरेण असुरो देवकण्टकः ।
    sp7-0162 -  हालाहल इति ख्यातस्तं देशं सोऽभ्यगच्छत ॥
    sp7-0171 -  अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः ।
    sp7-0172 -  ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः ।
    sp7-0173 -  महिषश्छन्नरूपाणामसुराणां शतैर्वृतः ॥
    sp7-0181 -  तमापतन्तं सक्रोधं महिषं देवकण्टकम् ।
    sp7-0182 -  सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः ॥
    sp7-0191 -  दैत्योऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः ।
    sp7-0192 -  आयाति त्वरितो यूयं तस्मादेनं निहन्यथ ॥
    sp7-0201 -  ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम् ।
    sp7-0202 -  भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे ॥
    sp7-0211 -  हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत ।
    sp7-0212 -  ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः ।
    sp7-0213 -  अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत् ॥
    sp7-0221 -  स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः ।
    sp7-0222 -  तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे ॥
    sp7-0231 -  भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः ।
    sp7-0232 -  कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता ॥
    sp7-0241 -  कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना ।
    sp7-0242 -  महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते ॥
    sp7-0251 -  स्थापितस्य कपालस्य यथोक्तमभवत्तदा ।
    sp7-0252 -  ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम् ॥
    sp7-0261 -  आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः ।
    sp7-0262 -  कपर्दिनमुपामन्त्र्य तं देशं सोऽन्वगृह्णत ॥
    sp7-0271 -  अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः ।
    sp7-0272 -  भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः ॥
    sp7-0281 -  श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः ।
    sp7-0282 -  ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम् ।
    sp7-0283 -  गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम् ॥
    sp7-0291 -  एवं तत्र नरः पापं सर्वमेव प्रहास्यति ।
    sp7-0292 -  त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम् ।
    sp7-0293 -  राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति ॥
    sp7-0301 -  यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः ।
    sp7-0302 -  स गुह्यगणदेवानां समतां समवाप्स्यति ॥
    sp7-0311 -  वायुरुवाच ।
    sp7-0312 -  ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम् ।
    sp7-0313 -  शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम् ॥
    sp7-0321 -  तत्राभिगमनादेव कृत्वा पापस्य संक्षयम् ।
    sp7-0322 -  रुद्रलोकमवाप्नोति स प्राहैवं पितामहः ॥
    sp7-0331 -  यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः ।
    sp7-0332 -  कश्मीरः सोऽभवन्नाम्ना देशः पुण्यतमः सदा ॥
    sp7-0341 -  ततो देवः सह गणइ रूपं विकृतमास्थितः ।
    sp7-0342 -  पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः ॥
    sp7-0351 -  गते च देवनाथेऽथ कपालस्थानमव्ययम् ।
    sp7-0352 -  सर्वतीर्थाभिषेकस्य फलेन समयोजयत् ॥
    sp7-0361 -  तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते ।
    sp7-0362 -  महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः ॥
    sp7-0371 -  इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम् ।
    sp7-0372 -  महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम् ॥
    sp7-0381 -  तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले ।
    sp7-0382 -  पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सोऽभिनन्दितः ॥
    sp7-9999 -  इति स्कन्दपुराणे सप्तमोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 8
    sp8-0010 -  वायुरुवाच ।
    sp8-0011 -  एवमेषा भगवती ब्रह्मलोकानुसारिणी ।
    sp8-0012 -  युष्माकं धर्मसिद्ध्यर्थं वेदीमध्याद्व्यवर्तत ॥
    sp8-0020 -  सनत्कुमार उवाच ।
    sp8-0021 -  एवं तेषां समाप्तेऽथ सत्त्रे वर्षसहस्रिके ।
    sp8-0022 -  प्रवृत्तायां सरस्वत्यामगात्तत्र पितामहः ॥
    sp8-0030 -  ब्रह्मोवाच ।
    sp8-0031 -  भूयोऽन्येन ह सत्त्रेण यजध्वं देवमीश्वरम् ।
    sp8-0032 -  यदा वो भविता विघ्नं तदा निष्कल्मषं तपः ॥
    sp8-0041 -  विघ्नं तच्चैव संतीर्य तपस्तप्त्वा च भास्वरम् ।
    sp8-0042 -  योगं प्राप्य महद्युक्तास्ततो द्रक्ष्यथ शंकरम् ॥
    sp8-0051 -  तथेत्युक्त्वा गते तस्मिन्सत्त्राण्याजह्रिरे तदा ।
    sp8-0052 -  बहूनि विविधाकाराण्यभियुक्ता महाव्रताः ॥
    sp8-0061 -  निःसोमां पृथिवीं कृत्वा कृत्स्नामेतां ततो द्विजाः ।
    sp8-0062 -  राजानं सोममानाय्य अभिषेक्तुमियेषिरे ॥
    sp8-0071 -  अथ सोऽपि कृतातिथ्यः अदृश्येन दुरात्मना ।
    sp8-0072 -  स्वर्भानुना हृतः सोमस्ततस्ते दुःखिताभवन् ॥
    sp8-0081 -  ते गत्वा मुनयः सर्वे कलापग्रामवासिनः ।
    sp8-0082 -  पुरूरवसमानीय राजानं तेऽभ्यषेचयन् ॥
    sp8-0091 -  ऊचुश्चैनं महाभागा हृतः सोमो हि नः प्रभो ।
    sp8-0092 -  केनापि तद्भवान्क्षिप्रमिहानयतु मा चिरम् ॥
    sp8-0101 -  स एवमुक्तो मृगयन्न तमासादयत्प्रभुः ।
    sp8-0102 -  उवाच स तदा विप्रान्प्रणम्य भयपीडितः ॥
    sp8-0111 -  परमं यत्नमास्थाय मया सोमोऽभिमार्गितः ।
    sp8-0112 -  न च तं वेद्मि केनासौ क्व वा नीत इति प्रभुः ॥
    sp8-0121 -  तमेवंवादिनं क्रुद्धा ऋषयः संशितव्रताः ।
    sp8-0122 -  ऊचुः सर्वे सुसंरब्धा इलापुत्रं महामतिम् ॥
    sp8-0131 -  भवान्राजा कुतस्त्राता कृतोऽस्माभिर्भयार्दितैः ।
    sp8-0132 -  न च नस्तद्भयं शक्तो विनाशयितुमाश्वपि ॥
    sp8-0141 -  विषयेष्वतिसक्तात्मा योगात्तं नानुपश्यसि ।
    sp8-0142 -  tasmaadvirodhamaasthaaya dvijebhyo vadhamaapsyasi ||
    sp8-0151 -  vayameva hi raajaanamaanayishhyaama durvidam |
    sp8-0152 -  tapasaa svena raajendra pashya no balamuttamam ||
    sp8-0161 -  ततस्ते ऋषयः सर्वे तपसा दग्धकिल्बिषाः ।
    sp8-0162 -  अस्तुवन्वाग्भिरिष्टाभिर्गायत्रीं वेदभाविनीम् ॥
    sp8-0171 -  स्तुवतां तु ततस्तेषां गायत्री वेदभाविनी ।
    sp8-0172 -  रूपिणी दर्शनं प्रादादुवाचेदं च तान्द्विजान् ॥
    sp8-0181 -  तुष्टास्मि वत्साः किं वोऽद्य करोमि वरदास्मि वः ।
    sp8-0182 -  ब्रूत तत्कृतमेवेह भविष्यति न संशयः ॥
    sp8-0190 -  ऋषय ऊचुः ।
    sp8-0191 -  सोमो नोऽपहृतो देवि केनापि सुदुरात्मना ।
    sp8-0192 -  तमानय नमस्तेऽस्तु एष नो वर उत्तमः ॥
    sp8-0200 -  सनत्कुमार उवाच ।
    sp8-0201 -  सा तथोक्ता विनिश्चित्य दृष्ट्वा दिव्येन चक्षुषा ।
    sp8-0202 -  श्येनीभूता जगामाशु स्वर्भानुमसुरं प्रति ॥
    sp8-0211 -  व्यग्राणामसुराणां सा गृहीत्वा सोममागता ।
    sp8-0212 -  आगम्य तानृषीन्प्राह अयं सोमोऽभिषूयताम् ॥
    sp8-0221 -  ते तमासाद्य ऋषयः प्राप्य यज्ञफलं महत् ।
    sp8-0222 -  अमन्यन्त तपोऽस्माकं निष्कल्मषमिति द्विजाः ॥
    sp8-0231 -  ततस्तत्र स्वयं ब्रह्मा सह देवोरगादिभिः ।
    sp8-0232 -  आगत्य तानृषीन्प्राह तपः कुरुत मा चिरम् ॥
    sp8-0241 -  ते सह ब्रह्मणा गत्वा मैनाकं पर्वतोत्तमम् ।
    sp8-0242 -  सर्वैर्देवगणैः सार्धं तपश्चेरुः समाहिताः ॥
    sp8-0251 -  तेषां कालेन महता तपसा भावितात्मनाम् ।
    sp8-0252 -  योगप्रवृत्तिरभवत्सूक्ष्मयुक्तास्ततस्तु ते ॥
    sp8-0261 -  ते युक्ता ब्रह्मणा सार्धमृषयः सह देवतैः ।
    sp8-0262 -  महेश्वरे मनः स्थाप्य निश्चलोपलवत्स्थिताः ॥
    sp8-0271 -  अथ तेषां महादेवः पिनाकी नीललोहितः ।
    sp8-0272 -  अभ्यगच्छत तं देशं विमानेनार्कतेजसा ॥
    sp8-0281 -  तद्भावभाविताञ्{}ज्ञात्वा सद्भावेन परेण ह ।
    sp8-0282 -  उवाच मेघनिर्ह्रादः शतदुन्दुभिनिस्वनः ॥
    sp8-0291 -  भो भो सब्रह्मका देवाः सविष्णुऋषिचारणाः ।
    sp8-0292 -  दिव्यं चक्षुः प्रयच्छामि पश्यध्वं मां यथेप्सितम् ॥
    sp8-0300 -  सनत्कुमार उवाच ।
    sp8-0301 -  अपश्यन्त ततः सर्वे सूर्यायुतसमप्रभम् ।
    sp8-0302 -  विमानं मेरुसंकाशं नानारत्नविभूषितं ॥
    sp8-0311 -  तस्य मध्येऽग्निकूटं च सुमहद्दीप्तिमास्थितम् ।
    sp8-0312 -  ज्वालामालापरिक्षिप्तमर्चिभिरुपशोभितम् ॥
    sp8-0321 -  दंष्ट्राकरालवदनं प्रदीप्तानललोचनम् ।
    sp8-0322 -  त्रेताग्निपिश्ण्गलजटं भुजगाबद्धमेखलम् ॥
    sp8-0331 -  मृष्टकुण्डलिनं चैव शूलासक्तमहाकरम् ।
    sp8-0332 -  पिनाकिनं दण्डहस्तं मुद्गराशनिपाणिनम् ॥
    sp8-0341 -  असिपट्टिसहस्तं च चक्रिणं चोर्ध्वमेहनम् ।
    sp8-0342 -  अक्षसूत्रकरं चैव दुष्प्रेक्ष्यमकृतात्मभिः ।
    sp8-0343 -  चन्द्रादित्यग्रहैश्चैव कृतस्रगुपभूषणम् ॥
    sp8-0351 -  तमपश्यन्त ते सर्वे देवा दिव्येन चक्षुषा ।
    sp8-0352 -  यं दृष्ट्वा न भवेन्मृत्युर्मर्त्यस्यापि कदाचन ॥
    sp8-0361 -  तपसा विनियोगयोगिनः प्रणमन्तो भवमिन्दुनिर्मलम् ।
    sp8-0362 -  वियतीश्वरदत्तचक्षुषः सह देवैर्मुनयो मुदान्विताः ॥
    sp8-0371 -  प्रसमीक्ष्य महासुरेशकालं मनसा चापि विचार्य दुर्विसह्यम् ।
    sp8-0372 -  प्रणमन्ति गतात्मभावचिन्ताः सह देवैर्जगदुद्भवं स्तुवन्तः ॥
    sp8-9999 -  इति स्कन्दपुराणे अष्टमोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 9
    sp9-0010 -  सनत्कुमार उवाच ।
    sp9-0011 -  ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः ।
    sp9-0012 -  अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् ॥
    sp9-0020 -  पितामह उवाच ।
    sp9-0021 -  नमः शिवाय सोमाय भक्तानां भयहारिणे ।
    sp9-0022 -  नमः शूलाग्रहस्ताय कमण्डलुधराय च ॥
    sp9-0031 -  दण्डिने नीलकण्ठाय करालदशनाय च ।
    sp9-0032 -  tretaagnidiiptanetraaya trinetraaya haraaya cha ||
    sp9-0041 -  नमः पिनाकिने चैव नमोऽस्त्वशनिधारिणे ।
    sp9-0042 -  व्यालयज्ञोपवीताय कुण्डलाभरणाय च ॥
    sp9-0051 -  नमश्चक्रधरायैव व्याघ्रचर्मधराय च ।
    sp9-0052 -  कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा ॥
    sp9-0061 -  वरदात्रे च रुद्राय सरस्वतीसृजे तथा ।
    sp9-0062 -  सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च ॥
    sp9-0071 -  ज्वालामालासहस्राय ऊर्ध्वलिश्ण्गाय वै नमः ।
    sp9-0072 -  नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा ॥
    sp9-0081 -  हालाहलविनाशाय कपालवरधारिणे ।
    sp9-0082 -  vimaanavaravaahaaya janakaaya mamaiva cha |
    sp9-0083 -  वरदाय वरिष्ठाय श्मशानरतये नमः ॥
    sp9-0091 -  नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा ।
    sp9-0092 -  उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च ॥
    sp9-0101 -  ऋषिदैवतनाथाय सर्वभूताधिपाय च ।
    sp9-0102 -  शिवः सौम्यश्च देवेश भव नो भक्तवत्सल ॥
    sp9-0110 -  सनत्कुमार उवाच ।
    sp9-0111 -  ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः ।
    sp9-0112 -  उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् ॥
    sp9-0121 -  तुष्टोऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः ।
    sp9-0122 -  वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् ॥
    sp9-0130 -  सनत्कुमार उवाच ।
    sp9-0131 -  अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् ।
    sp9-0132 -  darshanenaiva viprendra brahmaa vachanamabraviit ||
    sp9-0140 -  brahmovaacha |
    sp9-0141 -  यदि तुष्टोऽसि देवेश यदि देयो वरश्च नः ।
    sp9-0142 -  तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः ॥
    sp9-0151 -  सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा ।
    sp9-0152 -  सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः ॥
    sp9-0161 -  सह देव्या ससूनुश्च सह देवगणैरपि ।
    sp9-0162 -  एष नो दीयतां देव वरो वरसहस्रद ॥
    sp9-0170 -  सनत्कुमार उवाच ।
    sp9-0171 -  एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः ।
    sp9-0172 -  स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् ॥
    sp9-0181 -  अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह ।
    sp9-0182 -  तामाह भव नारीति भगवान्विश्वरूपधृक् ॥
    sp9-0191 -  साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता ।
    sp9-0192 -  उपतस्थे च देवेशं दीप्यमाना यथा तडित् ॥
    sp9-0201 -  तामाह प्रहसन्देवो देवीं कमललोचनाम् ।
    sp9-0202 -  ब्रह्माणं देवि वरदमाराधय शुचिस्मिते ॥
    sp9-0211 -  सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे ।
    sp9-0212 -  रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे ।
    sp9-0213 -  फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः ॥
    sp9-0221 -  अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः ।
    sp9-0222 -  madbhaktaastapasaa yuktaa ihaiva cha nivatsyatha ||
    sp9-0231 -  अयं चैवाश्रमः श्रेष्ठः स्वर्णशृश्ण्गोऽचलोत्तमः ।
    sp9-0232 -  पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः ॥
    sp9-0241 -  मैनाके पर्वते श्रेष्ठे स्वर्णोऽहमभवं यतः ।
    sp9-0242 -  स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् ॥
    sp9-0251 -  स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः ।
    sp9-0252 -  निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह ।
    sp9-0253 -  समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः ॥
    sp9-0261 -  देवगन्धर्वचरितमप्सरोगणसेवितम् ।
    sp9-0262 -  सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् ।
    sp9-0263 -  अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् ॥
    sp9-0271 -  ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः ।
    sp9-0272 -  उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च ।
    sp9-0273 -  यत्र तत्र मृतः सोऽपि ब्रह्मलोके निवत्स्यति ॥
    sp9-0281 -  योऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् ।
    sp9-0282 -  गोसहस्रफलं सोऽपि मत्प्रसादादवाप्स्यति ।
    sp9-0283 -  नियमेन मृतश्चात्र मया सह चरिष्यति ॥
    sp9-0291 -  यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः ।
    sp9-0292 -  taavatsaha mayaa devaa matprasaadaachcharishhyatha ||
    sp9-0301 -  एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा ।
    sp9-0302 -  पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥
    sp9-0310 -  सनत्कुमार उवाच ।
    sp9-0311 -  य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा ।
    sp9-0312 -  सोऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः ॥
    sp9-0321 -  जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् ।
    sp9-0322 -  जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी ॥
    sp9-0331 -  मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः ।
    sp9-0332 -  सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः ॥
    sp9-9999 -  इति स्कन्दपुराणे नवमोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 10
    sp10-0010 -  सनत्कुमार उवाच ।
    sp10-0011 -  सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः ।
    sp10-0012 -  निराहारा कदाचिच्च एकपर्णाशना पुनः ।
    sp10-0013 -  वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च ॥
    sp10-0021 -  तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम् ।
    sp10-0022 -  उवाच ब्रूहि तुष्टोऽस्मि देवि किं करवाणि ते ॥
    sp10-0031 -  साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम् ।
    sp10-0032 -  विचरेयं सुखं देव सर्वा/ल्लोकान्नमस्तव ॥
    sp10-0040 -  ब्रह्मोवाच ।
    sp10-0041 -  न हि येन शरीरेण क्रियते परमं तपः ।
    sp10-0042 -  तेनैव परमेशोऽसौ पतिः शम्भुरवाप्यते ॥
    sp10-0051 -  तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः ।
    sp10-0052 -  जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि ॥
    sp10-0061 -  ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी ।
    sp10-0062 -  दक्षस्य दुहिता जज्ञे सती नामातियोगिनी ॥
    sp10-0071 -  तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम् ।
    sp10-0072 -  ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान् ॥
    sp10-0081 -  आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान् ।
    sp10-0082 -  अनेकानि सहस्राणि रुद्राणाममितौजसाम् ॥
    sp10-0091 -  तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत् ।
    sp10-0092 -  मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः ॥
    sp10-0101 -  अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः ।
    sp10-0102 -  तेन चोक्तं स्थितोऽस्मीति स्थाणुस्तेन ततः स्मृतः ॥
    sp10-0110 -  देव उवाच ।
    sp10-0111 -  न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन ।
    sp10-0112 -  स्थितोऽस्मि वचनात्तेऽद्य वक्तव्यो नास्मि ते पुनः ॥
    sp10-0121 -  ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः ।
    sp10-0122 -  चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः ॥
    sp10-0130 -  सनत्कुमार उवाच ।
    sp10-0131 -  अथ काले गते व्यास स दक्षः शापकारणात् ।
    sp10-0132 -  अन्यानाहूय jaamaat.RnsadaaraanarchayadgR^ihe ||
    sp10-0141 -  सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः ।
    sp10-0142 -  सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत् ॥
    sp10-0151 -  अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत ।
    sp10-0152 -  मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम् ॥
    sp10-0161 -  क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः ।
    sp10-0162 -  निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव ॥
    sp10-0171 -  मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः ।
    sp10-0172 -  न त्वं तथा पूजयसे सह भर्त्रा महाव्रते ॥
    sp10-0181 -  गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः ।
    sp10-0182 -  श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम् ॥
    sp10-0191 -  तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम् ।
    sp10-0192 -  पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते ॥
    sp10-0200 -  सनत्कुमार उवाच ।
    sp10-0201 -  ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता ।
    sp10-0202 -  पूजामसंमतां हीनामिदं चोवाच तं शुभा ॥
    sp10-0211 -  यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि ।
    sp10-0212 -  श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः ॥
    sp10-0221 -  तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा ।
    sp10-0222 -  असत्कृतायाः किं मेऽद्य जीवितेनाशुभेन ह ॥
    sp10-0230 -  सनत्कुमार उवाच ।
    sp10-0231 -  ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह ।
    sp10-0232 -  उवाचेदं सुसंरब्धा वचनं वचनारणिः ॥
    sp10-0241 -  यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया ।
    sp10-0242 -  एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती ।
    sp10-0243 -  गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः ॥
    sp10-0251 -  ततः सा धारणां कृत्वा आग्नेयीं सहसा सती ।
    sp10-0252 -  ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना ॥
    sp10-0261 -  तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः ।
    sp10-0262 -  उवाच दक्षं संगम्य इदं वचनकोविदः ॥
    sp10-0271 -  यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक् ।
    sp10-0272 -  जामातरः सपत्नीकास्तस्माद्वैवस्वतेऽन्तरे ।
    sp10-0273 -  उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे ॥
    sp10-0281 -  त्वं चैव मम शापेन क्षत्रियो भविता नृपः ।
    sp10-0282 -  प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः ।
    sp10-0283 -  धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः ॥
    sp10-0290 -  सनत्कुमार उवाच ।
    sp10-0291 -  तमुवाच तदा दक्षो दूयता हृदयेन वै ।
    sp10-0292 -  मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः ।
    sp10-0293 -  किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा ॥
    sp10-0301 -  यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर ।
    sp10-0302 -  भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन ॥
    sp10-0311 -  भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः ।
    sp10-0312 -  अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते ॥
    sp10-0320 -  सनत्कुमार उवाच ।
    sp10-0321 -  ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः ।
    sp10-0322 -  सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते ॥
    sp10-0331 -  तमहं धारयाम्येको लोकानां हितकाम्यया ।
    sp10-0332 -  भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः ।
    sp10-0333 -  तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया ॥
    sp10-0341 -  भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः ।
    sp10-0342 -  अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः ।
    sp10-0343 -  दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये ॥
    sp10-0351 -  यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत ।
    sp10-0352 -  अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च ॥
    sp10-0361 -  देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः ।
    sp10-0362 -  भागानपः स्पृशन्ति स्म तत्र का परिदेवना ॥
    sp10-0371 -  त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः ।
    sp10-0372 -  स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥
    sp10-0380 -  सनत्कुमार उवाच ।
    sp10-0381 -  एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः ।
    sp10-0382 -  viraraama mahaatejaa jagaama cha yathaagatam ||
    sp10-0391 -  चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम् ।
    sp10-0392 -  गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः ॥
    sp10-0401 -  य इमं दक्षशापाश्ण्कं देव्याश्चैवाशरीरताम् ।
    sp10-0402 -  शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः ।
    sp10-0403 -  सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥
    sp10-9999 -  इति स्कन्दपुराणे दशमोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 11
    sp11-0010 -  सनत्कुमार उवाच ।
    sp11-0011 -  कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् ।
    sp11-0012 -  अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम् ॥
    sp11-0021 -  केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने ।
    sp11-0022 -  तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे ॥
    sp11-0030 -  kashyapa uvaacha |
    sp11-0031 -  apatyena mahaabaaho sarvametadavaapyate |
    sp11-0032 -  मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह ॥
    sp11-0041 -  किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
    sp11-0042 -  वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल ॥
    sp11-0051 -  वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।
    sp11-0052 -  विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम् ॥
    sp11-0061 -  तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् ।
    sp11-0062 -  तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः ॥
    sp11-0071 -  अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः ।
    sp11-0072 -  तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः ॥
    sp11-0081 -  अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।
    sp11-0082 -  विवेश तं तदा देशं सा गर्ता यत्र भूधर ॥
    sp11-0091 -  गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
    sp11-0092 -  अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः ॥
    sp11-0101 -  के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
    sp11-0102 -  दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः ॥
    sp11-0110 -  पितर ऊचुः ।
    sp11-0111 -  वयं तेऽकृतपुण्यस्य पितरः सपितामहाः ।
    sp11-0112 -  प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा ॥
    sp11-0121 -  नरकोऽयं महाभाग गर्तारूपं समास्थितः ।
    sp11-0122 -  त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम् ॥
    sp11-0131 -  यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।
    sp11-0132 -  मृते त्वयि गमिष्यामो नरकं पापचेतसः ॥
    sp11-0141 -  यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
    sp11-0142 -  उत्पादयसि तेनास्मान्मुच्येम वयमेकशः ॥
    sp11-0151 -  नान्येन तपसा पुत्र न तीर्थानां फलेन च ।
    sp11-0152 -  तत्कुरुष्व महाबुद्धे तारयस्व pit.Rnbhayaat ॥
    sp11-0161 -  स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् ।
    sp11-0162 -  pit.RngartaatsamuddhR^itya गणपान्प्रचकार ह ||
    sp11-0171 -  स्वयं च रुद्रदयितः सुकेशो नाम नामतः ।
    sp11-0172 -  संमतो बलवांश्चैव रुद्रस्य गणपोऽभवत् ॥
    sp11-0181 -  तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् ।
    sp11-0182 -  उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि ॥
    sp11-0190 -  सनत्कुमार उवाच ।
    sp11-0191 -  स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः ।
    sp11-0192 -  तपश्चकार विपुलं येन ब्रह्मा तुतोष ह ॥
    sp11-0201 -  तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत ।
    sp11-0202 -  ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत ॥
    sp11-0210 -  हिमवानुवाच ।
    sp11-0211 -  भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् ।
    sp11-0212 -  एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो ॥
    sp11-0220 -  ब्रह्मोवाच ।
    sp11-0221 -  कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी ।
    sp11-0222 -  यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम् ॥
    sp11-0231 -  अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः ।
    sp11-0232 -  पावनश्चैव पुण्यश्च देवानामपि सर्वतः ।
    sp11-0233 -  ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे ॥
    sp11-0240 -  sanatkumaara uvaacha |
    sp11-0241 -  evamuktvaa tato brahmaa tatraivaantaradhiiyata |
    sp11-0242 -  सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् ।
    sp11-0243 -  अपर्णामेकपर्णां च तथा चाप्येकपाटलाम् ॥
    sp11-0251 -  न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला ।
    sp11-0252 -  आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् ।
    sp11-0253 -  शतं वर्षसहस्राणां दुश्चरं देवदानवैः ॥
    sp11-0261 -  आहारमेकपर्णेन सैकपर्णा समाचरत् ।
    sp11-0262 -  पाटलेन तथैकेन विदधात्येकपाटला ॥
    sp11-0271 -  पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः ।
    sp11-0272 -  अपर्णा तु निराहारा तां माता प्रत्यभाषत ।
    sp11-0273 -  निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता ॥
    sp11-0281 -  सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी ।
    sp11-0282 -  tenaiva naamnaa lokeshhu vikhyaataa surapuujitaa ||
    sp11-0291 -  एतत्तत्त्रिकुमारीणां जगत्स्थावरजश्ण्गमम् ।
    sp11-0292 -  एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति ॥
    sp11-0301 -  तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
    sp11-0302 -  सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः ॥
    sp11-0311 -  ता लोकमातरश्चैव ब्रह्मचारिण्य एव च ।
    sp11-0312 -  अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा ॥
    sp11-0321 -  उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।
    sp11-0322 -  महायोगबलोपेता महादेवमुपस्थिता ॥
    sp11-0331 -  दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः ।
    sp11-0332 -  असितस्यैकपर्णा तु देवलं सुषुवे सुतम् ॥
    sp11-0341 -  या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
    sp11-0342 -  पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ।
    sp11-0343 -  तस्यापि शश्ण्खलिखितौ स्मृतौ पुत्रावयोनिजौ ॥
    sp11-0351 -  उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ।
    sp11-0352 -  अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा ।
    sp11-0353 -  प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत् ॥
    sp11-0360 -  ब्रह्मोवाच ।
    sp11-0361 -  देवि किं तपसा लोकांस्तापयस्यतिशोभने ।
    sp11-0362 -  त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय ॥
    sp11-0371 -  त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा ।
    sp11-0372 -  ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः ॥
    sp11-0380 -  देव्युवाच ।
    sp11-0381 -  यदर्थं तपसो ह्यस्य चरणं मे पितामह ।
    sp11-0382 -  जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः ॥
    sp11-0390 -  ब्रह्मोवाच ।
    sp11-0391 -  यदर्थं देवि तपसा श्राम्यसे लोकभावनि ।
    sp11-0392 -  स त्वां स्वयं समागम्य इहैव वरयिष्यति ॥
    sp11-0401 -  सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
    sp11-0402 -  वयं सदेवा यस्येशे वश्याः किंकरवादिनः ॥
    sp11-0411 -  स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम् ।
    sp11-0412 -  उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित् ॥
    sp11-0421 -  महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमो. अप्रमेयः ।
    sp11-0422 -  विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितो. अग्रम् ॥
    sp11-9999 -  इति स्कन्दपुराणे एकादशोऽध्यायः ॥
    
    	स्कंदपुराण अध्याय - 12
    sp12-0010 -  सनत्कुमार उवाच ।
    sp12-0011 -  ततः स भगवान्देवो ब्रह्मा तामाह सुस्वरम् ।
    sp12-0012 -  देवि येनैव सृष्टासि मनसा यस्त्वया वृतः ।
    sp12-0013 -  स भर्ता तव देवेशो भविता मा तपः कृथाः ॥
    sp12-0021 -  ततः प्रदक्षिणं कृत्वा ब्रह्मा व्यास गिरेः सुताम् ।
    sp12-0022 -  जगामादर्शनं तस्याः सा चापि विरराम ह ॥
    sp12-0031 -  saa devii yuktamityevamuktvaa svasyaashramasya ha |
    sp12-0032 -  द्वारि जातमशोकं वै समुपाश्रित्य संस्थिता ॥
    sp12-0041 -  अथागाच्चन्द्रतिलकस्त्रिदशार्तिहरो हरः ।
    sp12-0042 -  विकृतं रूपमास्थाय ह्रस्वो बाहुक एव च ॥
    sp12-0051 -  विभुग्ननासिको भूत्वा कुब्जः केशान्तपिश्ण्गलः ।
    sp12-0052 -  उवाच विकृतास्यश्च देवि त्वां वरयाम्यहम् ॥
    sp12-0061 -  अथोमा योगसंसिद्धा ज्ञात्वा शंकरमागतम् ।
    sp12-0062 -  अन्तर्भावविशुद्धा सा क्रियानुष्ठानलिप्सया ॥
    sp12-0071 -  तमुवाचार्घ्यमानाय्य मधुपर्केण चैव हि ।
    sp12-0072 -  सम्पूज्य ससुखासीनं ब्राह्मणं ब्राह्मणप्रिया ॥
    sp12-0080 -  देव्युवाच ।
    sp12-0081 -  भगवन्नस्वतन्त्रास्मि पिता मेऽस्त्यरणी तथा ।
    sp12-0082 -  तौ प्रभू मम दाने वै कन्याहं द्विजपुंगव ॥
    sp12-0091 -  गत्वा याचस्व पितरं मम शैलेन्द्रमव्ययम् ।
    sp12-0092 -  स चेद्ददाति मां विप्र तुभ्यं तद्रुचितं मम ॥
    sp12-0100 -  सनत्कुमार उवाच ।
    sp12-0101 -  ततः स भगवान्देवस्तथैव विकृतः प्रभुः ।
    sp12-0102 -  उवाच शैलराजं तमुमां मे यच्छ शैलराट् ॥
    sp12-0111 -  स तं विकृतरूपेण ज्ञात्वा रुद्रमथाव्ययम् ।
    sp12-0112 -  भीतः शापाच्च विमना इदं वचनमब्रवीत् ॥
    sp12-0121 -  भगवन्नावमन्यामि ब्राह्मणान्भूमिदैवतान् ।
    sp12-0122 -  मनीषितं तु यत्पूर्वं तच्छृणुष्व महातपः ॥
    sp12-0131 -  स्वयंवरो मे दुहितुर्भविता विप्रपूजितः ।
    sp12-0132 -  वरयेद्यं स्वयं तत्र स भर्तास्या भवेदिति ॥
    sp12-0140 -  सनत्कुमार उवाच ।
    sp12-0141 -  तच्छ्रुत्वा शैलवचनं भगवान्गोवृषध्वजः ।
    sp12-0142 -  देव्याः समीपमागत्य इदमाह महामनाः ॥
    sp12-0151 -  देवि पित्रा तवाज्ञप्तः स्वयंवर इति श्रुतम् ।
    sp12-0152 -  तत्र त्वं वरयित्री यं स ते भर्ता किलानघे ॥
    sp12-0161 -  तदापृच्छे गमिष्यामि दुर्लभा त्वं वरानने ।
    sp12-0162 -  रूपवन्तं समुत्सृज्य वृणीथा मादृशं कथम् ॥
    sp12-0170 -  sanatkumaara uvaacha |
    sp12-0171 -  tenoktaa saa tadaa tatra bhaavayantii tadiiritam |
    sp12-0172 -  भावं च रुद्रनिहितं प्रसादं मनसस्तथा ॥
    sp12-0181 -  सम्प्राप्योवाच देवेशं मा ते भूद्बुद्धिरन्यथा ।
    sp12-0182 -  अहं त्वां वरयिष्यामि नान्यद्भूतं कथंचन ॥
    sp12-0191 -  अथ वा तेऽस्ति संदेहो मयि विप्र कथंचन ।
    sp12-0192 -  इहैव त्वां महाभाग वरयामि मनोरथम् ॥
    sp12-0200 -  सनत्कुमार उवाच ।
    sp12-0201 -  गृहीत्वा स्तबकं सा तु हस्ताभ्यां तत्र संस्थितम् ।
    sp12-0202 -  स्कन्धे शम्भोः समादाय देवी प्राह वृतोऽसि मे ॥
    sp12-0211 -  ततः स भगवान्देवस्तथा देव्या वृतस्तदा ।
    sp12-0212 -  उवाच तमशोकं वै वाचा संजीवयन्निव ॥
    sp12-0221 -  यस्मात्तव सुपुष्पेण स्तबकेन वृतो ह्यहम् ।
    sp12-0222 -  तस्मात्त्वं जरया त्यक्तः अमरः सम्भविष्यसि ॥
    sp12-0231 -  कामरूपः कामपुष्पः कामगो दयितो मम ।
    sp12-0232 -  सर्वाभरणपुष्पाढ्यः सर्ववृक्षफलोपगः ॥
    sp12-0241 -  सर्वान्नभक्षदश्चैव अमृतस्रव एव च ।
    sp12-0242 -  सर्वगन्धश्च देव्यास्त्वं भविष्यसि दृढं प्रियः ।
    sp12-0243 -  निर्भयः सर्वलोकेषु चरिष्यसि सुनिर्वृतः ॥
    sp12-0251 -  आश्रमं चैवमत्यर्थं चित्रकूटेति विश्रुतम् ।
    sp12-0252 -  योऽभियास्यति पुण्यार्थी सोऽश्वमेधमवाप्स्यति ।
    sp12-0253 -  यत्र तत्र मृतश्चापि ब्रह्मलोकं गमिष्यति ॥
    sp12-0261 -  यश्चात्र नियमैर्युक्तः प्राणान्सम्यक्परित्यजेत् ।
    sp12-0262 -  स देव्यास्तपसा युक्तो महागणपतिर्भवेत् ॥
    sp12-0270 -  सनत्कुमार उवाच ।
    sp12-0271 -  एवमुक्त्वा तदा देव आपृच्छ्य हिमवत्सुताम् ।
    sp12-0272 -  अन्तर्दधे जगत्स्रष्टा सर्वभूतप ईश्वरः ॥
    sp12-0281 -  saapi devii gate tasminbhagavatyamitaatmani |
    sp12-0282 -  तत एवोन्मुखी स्थित्वा शिलायां संविवेश ह ॥
    sp12-0291 -  unmukhii saa gate tasminmaheshhvaase prajaapatau |
    sp12-0292 -  nisheva chandrarahitaa saa babhau vimanaastadaa ||
    sp12-0301 -  अथ शुश्राव सा शब्दं बालस्यार्तस्य शैलजा ।
    sp12-0302 -  सरस्युदकसम्पूर्णे समीपे चाश्रमस्य ह ॥
    sp12-0311 -  स कृत्वा बालरूपं तु देवदेवः स्वयं शिवः ।
    sp12-0312 -  क्रीडाहेतोः सरोमध्ये ग्राहग्रस्तोऽभवत्त्                                        

Related Content

स्कन्द महापुराण - skanda-mahapurana

A Synopsis of The Lectures on the Saivagamas By Mr. V. V. Ra

Kandha puranam of kachchiyappa chivachariyar

Kandha puranam of kachchiyappa chivachariyar

Kandha puranam of kachchiyappa chivachariyar - .payiram