logo

|

Home >

Scripture >

scripture >

English-Script

bANalingakavacham


This Page is courtesy of Sanskrit Documents List. 
Please send your corrections

Sanskrit PDF format


बाणलिङ्ग कवचम्

 
अस्य बाणलिङ्ग कवचस्य संहारभैरवऋषिर्गायत्रीच्छन्दः\,
हौं बीजं\, हूं शक्तिः\, नमः कीलकं\, श्रीबाणलिङ्ग सदाशिवो देवता\,
ममाभीष्ट सिद्ध्यर्थं जपे विनियोगः ॥

OM कारो मे शिरः पातु नमः पातु ललाटकम् ।
शिवस्य कण्ठदेशं मे वक्षोदेशं षडक्षरम् ॥ 1॥

बाणेश्वरः कटीं पातु द्वावूरू चन्द्रशेखरः ।
पादौ विश्वेश्वरः साक्षात् सर्व्वाङ्गं लिङ्गरूपधृक् ॥ 2॥

इतिदं कवचं पूर्व्वं बाणलिङ्गस्य कान्ते
पठति यदि मनुष्यः प्राञ्जलिः शुद्धचित्तः ।
व्रजति शिवसमीपं रोगोशोकप्रमुक्तो
बहुधनसुखभोगी बाणलिङ्ग प्रसादतः ॥ 3॥

इति बाणलिङ्ग कवचं समाप्तम् ॥

 

Related Content

Amogha Shivakavacha

Amogha shivakavacha- அமோக ஷிவகவசம்

Mrityunjaya Kavacha

Shiva Kavacham.h

Shivakavacha Stotram