logo

|

Home >

Scripture >

scripture >

Sanskrit

श्रीशिव सुवर्णमाला स्तवः - Srishiva Suvarnamala Stavah

Srishiva Suvarnamala Stavah



अनेककोटिब्रह्माण्डजननीनायकप्रभो । 
अनेकप्रमुखस्कन्दपरिसेवित पाहि माम् ॥१॥ 

 

आकारापारनिर्व्याजकरुणायाः सतीपते । 
आशाभिपूरकानम्रविततेः पाहि शङ्कर ॥२॥ 

 

इभाश्वमुखसंपत्तिदानदक्षकृपालव । 
इष्टप्रालेयशैलेन्द्रपुत्र्याः पाहि गिरीश माम् ॥३॥ 

 

ईहाशून्यजनावाप्य नतानन्दाब्धिचन्द्रमः । 
ईशान सर्वविद्यानामिन्दुचूड सदाऽव माम् ॥४॥ 

 

उरगाधिपसंराजत्पदपङ्केरुहद्वय । 
उडुराजकृतोत्तंस गिरिजासख मामव ॥५॥ 

 

ऊरीकृतविनम्रेष्टपूगसंपूरणव्रत । 
अखिलामरकोटीरनिघृष्टपद पाहि माम् ॥६॥ 

 

ऋद्धिदाम्भोजवासायाः काममाशु नमत्ततेः । 
शैलेन्द्रतनयाश्लिष्ट शर्व मां पाहि सर्वदा ॥७॥

 

ऋस्वराख्येयरूपाय भूतिदायादराद्दुतम् । 
षण्मुखेभास्यपूज्याय नम्रश्चन्द्रार्धमौलये ॥८॥ 

 

लृकाराख्याय लक्ष्मीशद्रुहिणाद्यर्चिताङ्घ्रये । 
अपारकरुणाजन्मभूमये शंभवे नमः ॥९॥ 

 

लॄस्वरूप ललाटाक्ष लाकिन्यादिनिषेवित । 
लावण्याकर कारुणयवारिधे पाहि मां प्रभो ॥१०॥

 

एणाङ्कचूड काणादशास्त्रप्रज्ञाप्रदायक । 
शोणाधर नमस्यामि त्वत्पादाम्बुरुहद्वयम् ॥११॥ 

 

ऐहिकामुष्मिके पुंसां सुलभे यत्पदार्चनात् । 
चन्द्रार्धविलसन्मौलिं नमामि तमुमापतिम् ॥१२॥ 

 

ओमित्याख्यां यस्यवेदा वेदान्ताश्च जगुर्मुहुः । 
ओङ्कारजपतुष्टं  तं नौमि चन्द्रार्धशेखरम् ॥१३॥ 

 

औदासीन्यं समस्तेषु विषयेषु प्रकुर्वताम् । 
सुलभं जगदीशानं पार्वती पतिमाश्रये ॥१४॥ 

 

अङ्गशोभापराभूतकोटिराकानिशाकरम् । 
अन्धकान्तककामादिगर्वहारिणमाश्रये ॥१५॥ 

 

अश्च उश्च मकारश्च यन्नामावयवाक्षराः । 
अशेषशुभदातारं तं नौमि शशिशेखरम् ॥१६॥ 

 

कविता वृणुते रतीशतुल्यं पतिमास्थासहितेव मानिनी । 
तरसा पुरुषं यदङ्घ्रिनम्रं तमहं नौमि शशाङ्कबालचूडम् ॥१७॥ 

 

खण्डेन चान्द्रेण किरीटगेन विराजमानं वृषभाधिरूढ । 
खवायुतेजोऽम्बुधरादिरूपं शैलेन्द्रसुतासमेतम् ॥१८॥ 

 

गद्यानि पद्यानि च शीघ्रमेव मूकस्य वक्त्रादपि निःसरन्ति । 
यदीयकारुण्यलवात्तमीशं नमामि चन्द्रार्धकभासिमौलिम् ॥१९॥ 

 

घटोद्भवाद्या मुनयो यदङ्घ्रिसमर्चनातो महतीं प्रपन्नाः । 
सिद्धिं तमानम्रजनेष्टदाननिबद्धदीक्षं प्रणमामि शंभुम् ॥२०॥ 

 

ङकारवाच्याय नमज्जनौघविद्याप्रदानप्रवणाय शीघ्रम् । 
वटागमूलैकनिकेतनाय श्रीदक्षिणास्याय नमः शिवाय ॥२१॥ 

 

चयेन भासां वपुषश्चकोरबन्धुं जयन्तं जितपुष्पचापम् । 
प्रालेयशैलेन्द्रसुतामनोऽब्ज भानुं भजे कञ्चन देववर्यम् ॥२२॥ 

 

छत्रं च वालव्यजने मनोज्ञे समुद्रकाञ्चीं पृथिवीं च लोकाः । 
जवाद्भजन्तेऽप्यतिकिंपचाना यदङ्घ्रिनम्रास्तमुमेशमीडे ॥२३॥

 

जन्मस्वनेकेषु विधाय धर्मान्स्ववर्णयोग्यान्मनुजोऽतिभक्त्या । 
जिज्ञासते यत्पदमादरेण तं नौमि सच्चित्सुखरूपमीशम् ॥२४॥ 

 

झरीं दधानं दिविषत्तटिन्या झटित्ययोग्यानपि भक्तिपूर्णान् । 
पुनानमर्धेन्दुलसत्किरीटं युवानमीशं कलयामि चित्ते ॥२५॥ 

 

ञकाररूपाय रवीन्दुवह्निनेत्राय नानाविधरूपधर्त्रे । 
लोकावनायातिमनोहराय शैलेन्द्रकन्यापतये नमोऽस्तु ॥२६॥ 

 

टवर्णवाच्याय तडित्प्रभाय यमादियोगाङ्गविदर्चिताय । 
शमादिसंपत्सहितप्यपादपद्माय गौरीपतये नमोऽस्तु ॥२७॥

 

ठपुक्त्रिवर्णप्रतिपादिताय हराय निःशेषविषाघहर्त्रे । 
श्रीनीलकण्ठाय यमिप्रवीरध्येयाय कुर्मः प्रणातिं प्रमोदात् ॥२८॥ 

 

डामरप्रमुखदुःखसमूहध्वंसदक्षचरणस्मरणस्य । 
शैलजाहृदयपङ्कजभानोः शङ्करस्य चरणौ प्रणतोऽस्मि ॥२९॥ 

 

ढक्काख्यवाद्यश्रवणोत्सुकाय प्राढाय कन्दर्पशरप्रभेदे । 
शिवाय चन्द्रार्धलसज्जटाय कुर्मः प्रमोदात्प्रणतेः सहस्रम् ॥३०॥ 

 

णान्तदादिहरिदुत्सुखमूर्ते नाकनाथपरिसेवितपाद । 
वासलोल वटवृक्षतले मां वाराणस्यामिव पाहि दयाळो ॥३१॥ 

 

तप्ताः संसृतिवह्निना भुवि नराः संप्राप्य सद्देशिकं 
तस्यास्याच्छ्रतिशीर्षवाक्यनिचयं श्रुत्वार्थयुक्तं मुहुः । 
युक्त्या श्रुत्यविरुद्वया तदनुसञ्चिन्त्यार्थमाद्योदितं 
ध्यात्वाऽजस्रमवाप्नुवन्ति यमहं तं नौमि गौरीपतिम् ॥३२॥ 

 

थायैयेति समस्तदेववनिता नृत्यं यदग्रेऽन्वहं 
कुर्वन्त्यम्बुजसंभवप्रभृतयः स्तुन्वन्ति वेदैश्च यम् । 
इन्द्राणीशरमाधवादिसुरा यस्यार्चनां कुर्वते 
कल्पागप्रभवैः सुमैस्तमनिशं नौम्यादिजावल्लभम् ॥३३॥ 

 

इति श्रीशिवसुवर्णमालास्तवः संपूर्णः ॥

Related Content

Srishiva Suvarnamala Stavah - Romanized script

Vishvanathanagari Stotram

विश्वनाथनगरीस्तोत्रम - Vishvanathanagari Stotram

विश्वनाथनगरीस्तोत्रम् - Vishvanathanagari Stotram

श्रीशिव सुवर्णमाला स्तवः - Srishiva Suvarnamala Stavah